________________ Edit M essenarseparatory(श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8RRRRRRCassedusaRRIDEO निश्चेतुं च ततः सम्यक्तं नीत्वा राजसन्निधौ . नाट्यावसरमभ्यर्थ्य प्रारेभे तत्र नाटकम् // 698 // अन्वयः तत:तं सम्यक् निश्चेतुं राजसन्निधौ नीत्वा नाट्यावसरमभ्यर्थ्य तत्र नाटकं प्रारे // 698 // का विवरणम्:- ततः तदनन्तर तं सम्यक् समीचीनतया निधेतुं निज्ञातुं राज्ञः सन्निधिः राजसन्निधिः तस्मिन् राजसन्निधौ राजसमीपे नीत्वा नटै: अभिनेय नाट्यम् / नाट्यस्य अवसर: नाट्यावसरःतैनाट्यावसरं नादयं कर्तुमवसरम् अभ्यर्थ्य सम्प्रार्थ्य तत्र नाटकं प्रारभे प्रारभत // 698 // सरलार्थ:- ततः तं नलं सम्यक् निश्वेतुं राजसन्निधौ नीखा नाट्यावसरम् अभ्यर्य तत्र नाटकं कर्तुं प्रारभत // 698 // ગજરાતી:- પછી તેનો સમક પ્રકારે નિશ્ચય કરીને, તથા તે મુજને રાજા પાસે લઈ જઈને, નાટક કરવા માટેની આજ્ઞા લઈને ત્યાં નાટકનો પ્રારંભ કર્યો. 698. हिन्दी :- सम्यक प्रकार से निश्चय करने के हेतु से, उस कुब्ज को लेकर वह राजा के पास गया? तथा नाटक करने की आज्ञा लेकर वहाँ पर नाटक प्रारंभ किया॥६९८॥ मराठी:- मग त्याचा सम्यक् प्रकारे निश्चय करण्यासाठी तो त्या कुब्जाला राजाजवळ घेऊन गेला व नाटक करण्याची आज्ञा घेऊन त्याने तेथे नाटकाला प्रारंभ केला. // 698 // . English - Then in order to exactly find out the actual thing. Kushal took the hunch back to the King and taking the permission of the King, he began to act out a drama. 听听听听听听听听听听听听听听听听听微 दधिपर्णनृप: सभ्य: सपर्णाख्यश्च मन्त्रिराद।। जीवलश्च प्रतीहारः सूपकारश्च हुण्डिकः // 699 // दधिपर्णनृपः सभ्य: सपर्णाख्यः मन्त्रिराद, जीवल: प्रतीहार: हुण्डिक: सूपकारः अभवत् // 699 // क अन्वयः