________________ ARTISouRARSHANTAPURA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् EdeveodesawarsensusawRINARASANNA 3 विवरणम:- वषिपर्ण: नृपः सभायां साधुः सभ्यः अभवत् / सपनामा मन्त्रिणां राद मन्त्रिराद अभूत् / जीवल: प्रतीहारः बारपाल अभवत् ।हुण्डिक: च सूपं करोतीति सूपकारः अजायत // 699 // , ज सरलार्थ:- दधिपण: नृपः सभ्यः, सपर्ण: मन्त्रिराट्, जीवल: द्वारपालः, हुण्डिक: च स्पकारः अभवत् // 699 // ' ગુજરાતી:- દપિપર્ણ રાજા સભાસદ થયો, સપર્ણનામે મંત્રીશ્વર થયો, જીવલ નામે પ્રતિહાર થયો, અને હુંડિક રસોઇયો થયો. 5 i iscell हिन्दी :- दधिपर्ण राजा सभासद बने, सपर्ण मंत्रीश्वर, जीवल प्रतिहार और इंडिक रसोइया बना। // 699 // 3 मराठी :- दविपर्णराजा सभासद झाला, सपर्ण मंत्रीश्वर झाला, जीवल प्रतिहारी झाला आणि हंहिक स्वयंपाकी झाला. 1699 // English - Here the king was among the audience, Sapame became a minister, a man named Jival became the door-keeper and Hundick the cook was also among the audience. कुशल: सूत्रधारोऽभूत्रटा भैम्यादिभूमिकाः॥ अथासीनश्चिरात्तत्र राजा स्मृत्वेदमभ्यधात् // 700 // अन्वय:- कुशल: सूत्रधारः अभूत् / नटा: भैम्यादिभूमिकाः अभवत् / अथ तत्र चिरात् आसीन: नृपः (राजा) स्मृत्वा इदमभ्यधात् // 700 // विवरणम: कशल: विप्रः सूत्रं धरतीति सूत्रधार अभूत्। नटा: भीमस्यापत्यं स्त्री भैमी दमयन्ती आदौ थासांता: भैम्यादयः / भैम्यादयः भूमिकाः येषां ते भैम्याविभूमिका: अभवत् / अन्ये नटा: दमयन्त्यादीनां भूमिका: अकुर्वन / अथ अनन्तरं तत्र चिरात् चिरकालात् आसीन: उपविष्टः राजा दषिपर्णः स्मृत्वा इदम् अभ्यधात् अवादीत् // 700 // ॐ सरलार्थ:- कुशल: विप्रः सूत्रधारस्य अन्ये नटाः च दमयन्त्यादीनां भूमिकाः ध्यदपुः / अनन्तरं तत्र चिरात् उपविष्टः राजा स्मृत्वा इदम्) अवादीत् / / 7ool P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust