________________ ORMO R ADDRAgaश्रीजयशेश्वरमरिविरचितं श्रीनलदमयन्तीचरित्रम Baregamaravad English:- This brahmin, Kushal reached Susurmarnagar with great enthusiam. Seeing the hunch-back he began to wonder. नल: क कुब्जोऽयं क हंस: कच वायसः॥ नूनमस्मिन्नलभ्रान्ति भैम्या विरहसम्भ्रमात् / / 697 // अन्वयः- स: नल: क्व / अयं कुब्ज:क्वं / हंस: क। वायस: कानूनम् भैम्या: विरहसम्भ्रमात् अस्मिन् नलभ्रान्तिः अस्ति॥६९७॥ विवरणम:- स: रुपनिर्जितमन्मथ: नल का अथं विद्रूप: कुब्ज: काश्वेतवर्ण: हंसक। कृष्णवर्ण: वायसः काकः कानूनम् निश्चितं भीमस्य अपत्यं स्त्री भैमी भीमराजकन्या दमयन्ती, तस्याः भैम्या: दमयन्त्या: विरहेण सम्भ्रम: विरहसम्भ्रमः तस्मात् विरहसम्भ्रमात् अस्मिन् सूपकारे नल: इति भ्रान्ति: नलभ्रान्ति: नलभ्रम: अस्ति॥६९७॥ सरलार्थ:- स:नल: का अपं कुब्ज:का हंसः का वायसः (काकः) कान्नं दमयन्त्याः विरहसम्भ्रमात् अस्मिन् नलभ्रान्ति: अस्ति // 697|| છે ગજરાતી:- ક્યાં તેનલ? અને જ્યાં આ કૂબડો? ક્યાં હંસી અને ક્યાં કાગડો? ખરેખર દમયંતીને વિરહના સંભ્રમથી આ કુન્જમાં નલની ભ્રાંતિ જ થયેલી છે. 697 हिन्दी:- कहाँ वह नल? और कहां यह कुब्ज? कहाँ हंस और कहाँ कौआ? वास्तव में दमयंती को विरह के कारण इस कब्ज में नल का भ्रम हुआ है। // 697 // मराठी:- कुठे तो नल? आणि कुठे हा कुब्जा कुठे हंस? आणि कुठे कावळा? खरोखर दमयंतीला विरहच्या संभ्रमाने या कुबडया स्वयंपाक्यावर नलाची भ्रांती झाली आहे. // 697|| glish:- Seeing the hunchback he wondered as to where the great magestic swan King Nal is and where this ugly crow, hunchback is. He thought that, Damyanti must have gone beserk due to her seperation or estrangement with her husband. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.