SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ REP Boarduseddrespearespoश्रीजयशेग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् IASPARDarodependesprape ततस्तैरव सा साधं, ययौ दृष्टा च सार्थपः॥ . अप्राक्षीद् धनदेवस्तां, का त्वं भद्रे वने च किम्॥४८५॥ अन्वय:- ततः सा तै; साधम् एव ययौ / सार्थप: धनदेव: तां दृष्टा अप्राक्षीत-भद्रे त्वं कार वने च किम् // 485 // विवरणम् :- ततः तदनन्तरं सा दमयन्ती तै: अध्वगैः सार्थ सह एव ययौ अगच्छत् / सार्थ पाति रक्षति इति सार्थप: धनदेव: तां दमयन्तीं दृष्ट्वा अवलोक्य अप्राक्षीत्-अपृच्छत् भद्रो त्वं का असि। वने अरण्ये च किम् भ्रमसि // 48 // सरलार्य :- तदनन्तरं सा दमयन्ती तै: अप्वगैः सह एव अगच्छत्। सार्थप: धनदेवः तां दमयन्तीं निरीक्ष्व अपृच्छत् भने। त्वं कासिर वने च किम् भ्रमसि||४८५॥ ગુજરાતી -પછી દમયંતીને માણસોની સાથે જ તે સાર્થમાં ગઈ, ત્યારે ધનદેવનામનાતે સાર્થના સ્વામીએ તેણીને કોઈ પૂછયું કે, હે ભદ્ર તું કોણ છે અને આ અરણયમાં કેમ ભટકે છે? 485 दी:- फिर वह दमयंती उन आदमियों के साथ उस सार्थ में गई, तब धनदेव नामक सार्थ के स्वामी ने उसको देखकर पूछा कि, हेभद्रे तूं कौन है? और इस जंगल में क्यों भटक रही है। // 485 // मराठी :- मग ती दमयंती त्या माणसासोबतच त्या सार्यात गेली, तेव्हा पनदेव नावाच्या त्या सार्याच्या स्वामीने तिला विचारले की, हे भने। त् कोण आहेस? आणि या जंगलात कां भटकत आहेस? ||485|| English :- Then she went along with the travellers. There a man named Dhandev who was the cheiftain of the camp asked her who she was and why is she wondering about in this jungle. RPIFFFFFFFFFFFFFFFE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy