________________ OROSPERITAGRANORASARAN श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANORRHARASHTRA मराठी:- ज्याप्रमाणे घोडयाशा राहिलेल्या रोगाची उपेक्षा केली व त्याकडे दुर्लक्ष करून तो तसाच राह दिला तर कालांतराने वृदी पावून असाध्य होतो. त्याप्रमाणे आजपर्यंत त् उपेक्षा केलेला कदम्ब राजा आता वृदी पाद्न असाध्य झाला आहे. / / 120 // English :- If one neglects a disease for some time, the disease keeps on increasing. In the same way as they had neglected this king, so now he had grown into a polent and vehementious king. So the ministers continued saying, that it might be difficult to overpower this king of Taxashila. कृतंच भवता चेत- स्तं हंतुं निहतश्च सः॥ प्रभास्फोटेऽपि सूर्यस्य, तम: किं न विलीयते // 12 // अन्यय :- भवता तं हन्तुं चेत: कृतं चेत् स: निहत: एव सूर्यस्य प्रभास्फोटे अपि तमः किं न विलीयते॥१२॥ विवरणम् :- भवता तं कदम्बनृपं हन्तुं मारयितुं चेत: मन: कृतं चेत् स निहत एव मारित: एव / सूर्यस्य दिवाकरस्य प्रभाया: स्फोट: प्रभास्फोटः तस्मिन प्रभास्फोटे अरुणोदये अपि तम: अन्धकारः किंन विलीयते? यथा प्रभाते सर्यस्य प्रभोदये तमः तत्क्षणमेव विलीयते। तथा भवता तं हन्तुं मनसि कृते एव स निहतः एव // 12 // सरलार्य :- भवता तं हन्तुं मनसि कृते एव स निहतः भविष्यति / यथा स्वस्थ प्रभोदये तमः विनश्यति // 12 // ગુજરાતી :- વળી આપ જે તેને મારવાનું મનમાં લેશો, તો તે હણાયો જ સમજે, કેમકે અરુણોદય થતાં જ શું અંધકારનટ નથી यती? // 121 // हिन्दी:- यदि आप उसे मारने का निश्चय कर लेंगे तो वह पराभूत हो जायेगा क्योंकि सूर्य के उदय होने से ही क्या अंधकार अपने आप नष्ट नही हो जाता? // 121 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust