________________ Morniakushnkustakestatest श्रीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Ramasutraswistarreles दमयन्त्यपि ती वृक्षार यो दिशस्मिसमानसा॥ अहो लावण्यसागपष्ट - पहिलालानां निधिरयम् // 17 // अन्वय:- विस्मितमानसा दमयन्ती अपितं दृष्ट्वा भयो हो ! आय लावण्वसौभाग्यविनासानां निधिः अस्ति॥१७॥ विवरण:-विस्मितम् आचर्यचकितमानसं मनः यस्याः सवस्थितमानसा आधर्वचकितमना: वमयन्ती अपितं नल वृष्टया निरीक्य वयौव्यचिन्तयत् अध्यासीत् / अहो। अर्थ लावण्याचा सौभाग्य विलासा इति लावग्यसौभाग्यविलासाः तेषा लावण्यसौभाग्यविलासानां निधिःनिधानं अति॥७॥ सरलार्य:- विस्मितचित्ता दमयन्ती अपितं निषयायिपं नल दवा व्वचारवत् अवं लावण्यसौभाग्यविलासानां निधिः अस्ति। ગુજરાતી:- તે નહારાજને જોઈને દમયંતી પણ માં બીકણું પ્રાણીને વિચારવા લાગી કે, અહો! આ નવરાજ તો લાવા, સૌભાગ તથા વિલાસનાં ભંડાર સરખો છે. 28 169 हिन्दी :- उसनलराजा को देखकर दमयंती भी आश्चर्यचकित होकर मन में विचार करने लगी कि, अहो / यह नलराजा तोलावण्य, सौभाग्य और विलासों का भंडार है। // 67 // EELSEEEEEEEEEEEEEEEEEEEEEEEEELA मराठी:- त्वा नलराजाला पाहन दमयंती पण मनात आश्शर्वचकित होऊन विचार करू लागली की, अहो। हा नलराजा तर लावण्य, सौभाग्य आणि विलासाचे भांडारच आहे. // 6 // English - Seeing the king, even Damyanti was suprised and thought to herself that, this king Nal is a granary of being charming, fortunate and merry. नलस्यैवं गुजाण, विमृशन्ती वशता॥ कण्ठपीठेन्यधात्तस्था, कालिका वरमालिकाम् // 6 //