________________ COURS PRASHARASINATRABASINode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Induosasursewousandasanase "स एष सुगुणग्राम - ग्रामणी- निषधाधिपः॥ यं पश्यनिर्दृशां देवैः, शशंसे निर्निमेषता // 66 // अन्यय:- स एष सुगुणग्राम-ग्रामणी: निषधाधिप: यं पश्यनि: देवै: दृशां निर्निमेषता शर्शसे // 66 // विवरणम् :- स एव शोभनाश्च ते गुणाश्च सुगुणाः / सुगुणानां ग्राम: समूहः सुगुणग्रामः / ग्रामं नयति इति ग्रामणी: सुगुणग्रामस्य ग्रामणी: सुगुणग्रामग्रामणी: निवधानां अधिप: निषधाधिपः अस्ति। यं निषधाधिपं पश्यनि: अवलोकयनि:देवैः अमरैः पृशां नेत्राणां निर्गत: निमेष: येषां ते निर्निमेषा: निर्निमेषाणां भाव: निर्निमेषता निमेषरहितता शशंसे तुष्टुवे। नलस्यालौकिकं सौन्दर्य दृष्ट्वा देवाः निजां निर्निमेषतां प्रशंसुः। निर्निमेषदृष्ट्या तमवलोकयामासुः॥१६॥ सरलार्य :- सः एष: सुगुणसमूहवामणी: निषधाधिपः वर्तते / वं पश्यद्भिः देवैः रशां निमेषरहितता शशंसे // 6 // ગજરાતી:-ઉત્તમગામોનાસણોનો સરદારતે આનિષધદેશનો રાજનલ છે, કે જેને જેનારા દેવોએ પણ પોતાનાં) ચણઓનાં નિતિથિપણાની પ્રશંસા કરેલી છે. દદા ॐ हिन्दी :- " उत्तम गुणों के समूह का सरदार यह निषधदेशका राजा नल है, कि जिसे देखकर देवो ने (भी अपने) चक्षु के निर्निमेषपने की प्रशंसा की है।॥६६॥ मराठी:- हा निषपदेशाचा राजा नल सद्गुणांनी सुशोभित आहे, त्याला पाहन देवांनी पण स्वत:च्या डोळ्यांच्या निर्निमेषपणाची प्रशंसा केली आहे. // 6 // English - Then Bhadra said to her that the next king who is from Nished, named Nal, is a chef of a caboodle (group) of eminent quatties. The Gods praise themselves, for one unique feature of their's, i.e.they do not flap the evelids, they can see at one stretch. So they are glad, that they can see king Nal for a long period of time at a stretch. OFFEE PIP.AC.Gunratnasun M.S.