________________ PRESecodressessode श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRAJSASUVAToggagedog80PM लोकैर्जयजयारावमाला तस्याहिता स्मितः॥ आरोप्यते स्म तत्कण्ठे राज्ञा च स्वर्णशृङ्खला॥६६९॥ अन्यय:- तवा स्मित: लोकै: तस्य जयजयारावमाला आहिता। राज्ञा च तत्कण्ठे स्वर्णशृङ्गला आरोप्यते स्म // 669 // विवरणम्:- तदा स्मितैः हासयुतैः प्रसन्नः लोकैः तस्य कुब्जस्य जय-जय * इति आरावा: जयजयारावः | जयजयारावाणां माला जयजयारावमाला आहितापरिहिता। प्रसन्नैः लोकै: कुब्जस्य जयजयकार: कृतः। राज्ञावधिपणेनचतस्य कष्ठ: तत्कण्ठः, तस्मिन् तत्कण्ठे कुब्जकण्ठे स्वर्णस्य शृखला स्वर्णशृक्षला सुवर्णशृखला आरोप्यते स्म आरोप्यत॥६६॥ सरलार्थ:- तदा प्रस: लोके: तस्य कुब्जस्य जयजयारावः कृतः। तपिपर्णःनपः च तस्य कण्ठे सुवर्णस्य शृजलाम् आरोपयत्।।६६९|| 听听听听听听听听听听听听骗骗骗骗骗。 ગુજરાતી:- ખુશ થયેલા લોકોએ તેને જય જય શબ્દોની માળા પહેરાવી, ત્યારે રાજાએ તેના કંઠમાં સુવર્ણની સાંકળ પહેરાવી, utter हिन्दी:- सब लोगों ने खुश होकर उसे "जय जय" शब्द की माला पहनायी / राजा ने उसके गले में स्वर्णशृंखला आरोपित (पहनाई) की। // 669|| मराठी:- खुश झालेल्या लोकांनी त्याचा जय जयकार केला व दविपर्ण राजाने त्याच्या गळ्यात सोन्याची साकळी पातली. // 669 // English - Then the people who were overcome with joy began putting garlands of praises on the hunch-back and the king garlanded him with a gold-chain. NidanandMR ..