________________ OEMOGHARTERTARAHASTRasges श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRIANRARISTOTRARIANRAISENAA निनायालानशालायां कुब्जस्तं कुञ्जरं ततः॥ ब्रह्माण्डहस्तिशालायां स्वयशोहस्तिनं पुनः॥६७०॥ अन्वयः- तत: कुब्ज: तं कुअरं आलानशालायां निनाय / स्वयशोहस्तिनं पुनः ब्रह्माण्डहस्तिशालायां निनाय // 670 // विवरणम्:- तत:कुब्ज:तंकुअरंहस्तिनम् आलानस्य गजबन्धनस्तम्भस्यशालाआलानशाला, तस्यामालानशालायां हस्तिशालायां निनाय अनयत। स्वस्य यश: स्वयश:/स्वयश: एनहस्तीस्वयशोहस्तीतं स्वयशोहस्तिनं पुन: ब्रह्माण्डमेव हस्तिमांशाला हस्तिशालाब्रह्माण्डहस्तिशाला, तस्यां ब्रह्माण्डहस्तिशालायां निनाय॥भदोन्मत्तस्यगजस्व नियन्त्रणेन कुब्जस्य कीर्तिः (यश:) ब्रह्माण्डं व्याघ्नोत्, इत्यर्थः // 670 // सरलार्थ:- ततः कुब्जः तं हस्तिनं बन्धनस्तम्भशालायां निनाव / स्वयशोहस्तिनं पुन: ब्रह्माणहस्तिशालायां निनाय / तस्य वशः ब्रह्माहं व्याप्नोत् // 670|| ગુજરાતી:- પછી તે કુજ તે હાથીને હસ્તિશાળામાં લઈ ગયો, તથા પોતાના યથરૂપી હાથીને બ્રહ્માંડરૂપી હસ્તિશાળામાં લઈ मो. (अर्थात नोभ दखापो.)॥ हिन्दी:. बाद में कुब्ज उस हाथी को हस्तिशाला में ले गया और अपने यशरूपी हाथी को पुन: ब्रह्मांडरूपी हस्तिशाला में ले गया। अर्थात् उसका यश जगत में फैल गया। // 670 // मराठी :- नंतर कुब्ज त्या हत्तीला हस्तिशाळेत घेऊन गेला, जण स्वत:च्या यशरूपी हत्तीला ब्रह्माण्डऊपी हस्तिशाळेत घेऊन गेला (अर्थात त्याचे यश जगात पसरले.) // 67oll English - Then the hunch-back took the elephant in its shed just as he took his elephant of destiny and fame that spread all around in the shed of the world. PP.AC.GunratnasuriM.S.