SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ OEMOGHARTERTARAHASTRasges श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRRIANRARISTOTRARIANRAISENAA निनायालानशालायां कुब्जस्तं कुञ्जरं ततः॥ ब्रह्माण्डहस्तिशालायां स्वयशोहस्तिनं पुनः॥६७०॥ अन्वयः- तत: कुब्ज: तं कुअरं आलानशालायां निनाय / स्वयशोहस्तिनं पुनः ब्रह्माण्डहस्तिशालायां निनाय // 670 // विवरणम्:- तत:कुब्ज:तंकुअरंहस्तिनम् आलानस्य गजबन्धनस्तम्भस्यशालाआलानशाला, तस्यामालानशालायां हस्तिशालायां निनाय अनयत। स्वस्य यश: स्वयश:/स्वयश: एनहस्तीस्वयशोहस्तीतं स्वयशोहस्तिनं पुन: ब्रह्माण्डमेव हस्तिमांशाला हस्तिशालाब्रह्माण्डहस्तिशाला, तस्यां ब्रह्माण्डहस्तिशालायां निनाय॥भदोन्मत्तस्यगजस्व नियन्त्रणेन कुब्जस्य कीर्तिः (यश:) ब्रह्माण्डं व्याघ्नोत्, इत्यर्थः // 670 // सरलार्थ:- ततः कुब्जः तं हस्तिनं बन्धनस्तम्भशालायां निनाव / स्वयशोहस्तिनं पुन: ब्रह्माणहस्तिशालायां निनाय / तस्य वशः ब्रह्माहं व्याप्नोत् // 670|| ગુજરાતી:- પછી તે કુજ તે હાથીને હસ્તિશાળામાં લઈ ગયો, તથા પોતાના યથરૂપી હાથીને બ્રહ્માંડરૂપી હસ્તિશાળામાં લઈ मो. (अर्थात नोभ दखापो.)॥ हिन्दी:. बाद में कुब्ज उस हाथी को हस्तिशाला में ले गया और अपने यशरूपी हाथी को पुन: ब्रह्मांडरूपी हस्तिशाला में ले गया। अर्थात् उसका यश जगत में फैल गया। // 670 // मराठी :- नंतर कुब्ज त्या हत्तीला हस्तिशाळेत घेऊन गेला, जण स्वत:च्या यशरूपी हत्तीला ब्रह्माण्डऊपी हस्तिशाळेत घेऊन गेला (अर्थात त्याचे यश जगात पसरले.) // 67oll English - Then the hunch-back took the elephant in its shed just as he took his elephant of destiny and fame that spread all around in the shed of the world. PP.AC.GunratnasuriM.S.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy