________________ ARRORRENHARASHTRASERSARASAD श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WARRARAMSARTANTRA SeaEEEEEEEEEEEEEEER एवं वशीकृत्य गजं करेण कलिताङ्कशः॥ वाहयामास तं कुब्जः स्वभादेश्यमिवाज्ञया / / 668 // अन्वयः- एवं गणं वशीकृत्य करेण कलिताडश: कुलः स्वम् आदेश्यम् इव तं वाहयामास॥६६८॥ विवरणम:- एवंम इत्थंगजंकरिणंनवश: अवशः अवशवशंकुत्वावशीकुत्य करेण हस्तेन कलितः धृत: अजश: येनस:कलिताश: पताश: कब्जः (नल: स्वं निजं आदेष्टुं योग्य: आदेश्यः तम् आवेश्यम् सेवकं भृत्यमिव आज्ञया निदेशेनतंगजेबाहयामास चालयामास // 668 // सरलार्य:- इत्वं गजं वशीकृत्व हस्तेन अदृशं पृत्वा कुब्जः स्वं सेवकमिव तं गजम् आज्ञवा स्वनिदेशेन वाहवामास MEECT ગુજરાતી - એવી રીતે તે હાથીને વશ કરીને, તથા હાથમાં અંકુશ ધારણ કરીને, પોતાના નોકરની પેઠે આશાપૂર્વક કુન્જ તેને बा११बायो.॥६६८॥ हिन्दी:- इस प्रकार उस हाथी को वश कर के उसने हाथ में अंकुश धारण किया और अपने सेवक के समान हाथी को आज्ञापूर्वक वह उसे चलाने लगा। // 668 // ठी:- याप्रकारे त्या हत्तीला वशात करून आणि हातात अंकुश धारण करून स्वत:च्या नोकराप्रमाणे आज्ञापूर्वक तो कुब्ज त्याला चालवू लागला.||६६८|| English :- Then having controlled the ciephant with the good, Nal began riding the elephant as a man controls his servant. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust