________________ ARMERelaterasaarantestaTA श्रीजयशेखरसारिधिरजित औजलक्षणयन्तीचा B a rasRASARIHAR साधुसञ्चाटकस्तत्र, पर्यटनागतस्तथा।। शुखभैक्षं शुखभावा, भैमी च प्रत्यलाभयत्॥५६५॥ अन्वय:- तवा तत्र साधुसङ्घाटक: पर्यटन् आगतः। शुद्धभावा भैमी शुद्ध भैक्षं प्रत्यलाभवत् / / 565 // . विवरणम् :- तवा तस्मिन् समये तत्र तस्मिन् स्थले साधुसबाटक: साधुवयं पर्यटन विचरन् आगत आगच्छत् / शुखःभावः यस्याः सा शबभावाभीमस्य अपत्यं स्त्रीभैमीदमयन्तीशुद्धं प्रासुकंभिक्षा एवभेक्षं प्रत्यलाभयत् प्रतिलाभम् अवदात् / तवाशखभावेन भैमी तस्मै साधुव्याय शुद्ध भैक्षं प्रत्यलाभयत् // 56 // मरलार्य :- तदा तत्र साघुसहाटक: पर्यटन आगच्छत् / शुखभावा दमवन्ती त मुनि शुद्धं भैक्ष प्रत्वलाभवत् // 56 // ગુજરાતી - એવામાં તેજ વખતે ત્યાં બે મુનિરાજે હરતા ફરતા આવી પહોંચ્યા, ત્યારે શુદ્ધ ભાવવાળી દમયંતીએ તેમને શુદ્ધ ભિક્ષા આપી.in૫૬૫ll हिन्दी :- इतने में उस वक्त वहाँ दो मुनिराज घूमते घूमते आये, तब शुद्ध भावयुक्त दमयंती ने उनको शुद्ध भिक्षा दी। // 565 // मराठी:. इतक्यात त्या वेळी तेथे दोन साप फिरत फिरत आले, तेव्हा शुद्ध भाव असलेल्या दमयंतीने त्यांना शुद्ध भिक्षा दिली. // 565 // English - Then there arrived two monks after wandering about. Damyanti then being an almonar gave alms to the monks with a pure heart. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust