________________ सोऽवददेवि भाग्यानि, किमेतावन्ति सन्ति मे॥ लप्स्ये यवाहतीं दीक्षां, सिद्धिसङ्गमदूतिकाम् // 564 // अन्वय :- स अवदत्- हे देवि / किम् एतावन्ति मे भाग्यानि सन्ति? यत् सिद्धिसङ्गमदूतिकाम् आर्हतीं दीक्षा लप्स्ये॥५६॥ विवरणम् :- स: पिङ्गलः अवदत् / हे देवि दमयन्ति / किम् एतावन्ति मे मम भाग्यानि सन्ति? यत् सिद्धेः मोक्षस्य सङ्गमः सिद्धिसङ्गमः। सिद्धिसङ्गमायतिका सिलिसङ्गमदूतिका तां सिद्धिसङ्गमदूतिकाम् अर्हत: इयम् आईती ताम् आहती दीक्षा लप्स्ये प्राप्स्यामिा हे देवि! यया सिद्धिसज़मो भवतिः। सा आईती दीक्षा मया प्राप्तुं शक्यते किम् / इत्यर्थः // 56 // सरलार्थ :- स: पिङ्गलः अवदत् हे देवि। किम् एतावन्ति मम भाज्यानि सन्ति यत् मोक्षसङ्गमतिकाम् आर्हतीं दीक्षाम् अहं प्रापयामि // 564|| ગુજરાતી:- ત્યારે તેણે કહ્યું કે, દે દેવી! મારાં એવાં ભાગ ક્યાંથી હોય? કે મોક્ષલસીના સંગ માટે દૂતી સરખી અરિહંત પ્રભુની RIG.564 // हिन्दी :- तब उसने कहा कि, "हे देवि| मेरे ऐसे भाग्य कहाँ है? जिससे मोक्षलक्ष्मी का संग कराने में दूतिकाके समान श्री अरिहंत प्रभुकी दीक्षा में प्राप्त करूं।"!|५६४॥ . मराठी :- तेव्हा पिंगल म्हणाला-देवि। माझे एवढे भाग्य कोठे आहे? की मी मोक्षलक्ष्मीचा संगम घडविण्यास तिकेप्रमाणे असलेली जैनधर्म दीक्षा येऊ.१५६४॥ English - Then Pingal replied that his destiny is not so pleased with him as is allow him to join hands with the Goddess of salvation by renouncing the world as Lord Arihant had done. P.P.AC.Gunratnasuri M.S. .524 JUR Gun Aaradhak Trust