________________ PREPHeartBossangeeasised श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ModelseaseesaxevdessogasaTISATTA , ऊच च सार्वभौमस्त्वं परवन्तो वयं तव // . तत्कृत्येषु नियुक्ष्वास्मानादश्यानिव नैषधे / / 864 // अन्वयः- ऊचे चाहे नैषधे! त्वं सार्वभौम: असि।वयं तव परवन्त: स्मः / तद् अस्मान् आवश्यान् इव कृत्येषु नियुक्ष्व // 864 // विवरणम:- ऊचे बभाषेच- हे नैषधे त्वं सर्वाचासौभूमिश्च सर्वभूमिः / सर्वभूमे: ईश्वरः सार्वभौम: असि। वयं तव परवन्त: पराधीना: स्मः। तस्मात् कारणात् त्वम् अस्मान् आदेष्टुं योग्यान् आदेश्यान् सेवकान् श्व कृत्येषु कार्येषु नियुक्ष्व नियोजय॥८६॥ सरलार्थ: उवाच च / हे नेषये नल। त्वं सर्वभूमेः स्वामी सार्वभौमः असि / वयं तव पराधीना: स्मा तत् त्वं सेवकान इव अस्मान कार्येषु नियुक्ष्व / / 864 // ગુજરાતી:- પછી તેણે નલરાજાને) કહ્યું કે, હે રાજન! આપ તો ચક્રવર્તી છો, અને અમે તો તમને સ્વાધીન છીએ, માટે અમોને નોકરોની પેઠે કોઈ કાયોંમાં ડો. 864 हिन्दी :- फिर उन्होंने (नलराजा से) कहा कि, हे राजन्! आप तो चक्रवर्ती है, और हम तो आपके अधीन है, इसलिये हमें दास के समान किसी कार्य में संलग्न कीजिए। / / 864|| मराठी :- व भीमराजा नलराजाला म्हणाला, हे राजन्। तुम्ही तर सर्व भूमीचे स्वामी चक्रवर्ती आहात. आम्ही तुमच्या स्वाधीन आहोत, त्यामुळे आम्हाला नोकराप्रमाणे काही काम सांगावे.॥८६४|| 5 English - Then king Bhim addresing king Nal as an universal monarch, said to him that he was just a small fry under his majesty's thumb and should therfore engage him with a task befitting a servant. g satta