________________ ORONSTAR SHRIRASTRASuhase श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BrussianRISHTRANBIRASAPNA भो भो भव्य भवारण्ये, भ्राम्यतां भविनामिह॥ दुर्लभा धर्मसामग्री, तां प्राप्योधमताधुना॥४०९॥ अन्वय:- भोभो भव्याः।भवारण्ये भ्राम्यताम् इह भविनां धर्मसामग्री दुर्लभा। अधुना तां प्राप्य उधमत // 409 // विवरणम:-भोभो भव्या:लोकाः भव: एव अरण्यं भवारण्यं तस्मिन् भवारण्ये भ्राम्यताम् इह भविण्को धर्मस्य सामग्री धर्मसामग्री दुःखेन लभ्यते इति दुर्लभा अस्ति। अधुना तां धर्मसामग्री प्राप्य लब्ध्वा उधमत। उपमं कुरुत॥४०९॥ सारलार्य :- 22 भव्याः भवारण्ये भ्राम्यतां भविनामिह धर्मसामवी दुर्लभा अस्ति / अधुना तां सामवीं प्राप्य उयमं कुरुत // 409 / / ગુજરાતી:- હે ભવ્યલોકો આ સંસારરૂપી વનમાં ભ્રમણ કરતા કરતા એવા ભવ્ય પ્રાણીઓને અહીંધર્મની સામગ્રી મળવી દુર્લભ छ, भाटेनेसावीनतमोलिमाटे) धरो.॥४०॥ हिन्दी:- हेमव्यलोगो। इस संसाररूपीवन में भ्रमण करनेवाले भव्य प्राणियों को यहाँ धर्म की सामग्री मिलनी दुर्लभ है, इसलिये यह सामग्री प्राप्त कर के अब (इस के लिये) उद्यम करो॥४०९|| मराठी:- हे भव्यलोक हो। वा संसाररूपी वनात भ्रमण करणाऱ्या भव्य जिवांना इथे धर्माची सामग्री मिळणे दर्लभ आहे, म्हणन ती सामवी मिळवून आता तुम्ही (त्यासाठी) उयोग करा? ||409 / / English :- Addressing the people as eminent souls, said to them that, this earth is like a forest, where mortals have to roam from one life to another. But only if one does meritable deeds, than only he can get the materials of jain religion to adorn it or it is very difficult to procure or accquire it. 373 PP.AC.Gunratnasuri M.S.