________________ mana and NickashN Raepdates बीजशशेखरसारिणिरहितं वीकल्चदमणान्तीयाविना sandednewagednesaBARPRADHAN OFES धनदेवस्तु तत्वृत्तं, यथाश्रौषीत्तवाननात् / / तथाख्यातिस्म नि:शेषं, तस्य बाष्पप्लुतेक्षणः // 50 // अन्यय:- धनदेव: तत्वृत्तं तदाननात् यथा अौषीत् तथा बाष्पप्लुतेक्षण: नि:शेषं तस्य आख्याति स्म // 504 // विवरणम :- धनदेव: सार्थेश: तस्या: दमयन्त्याः वृत्तं तवृत्तं तद्कथानकं तस्या: दमयन्त्या आननात मुखात् यथा अश्रौषीत् अशणोत् तथा बाष्पैः अश्रुभिः प्लुते व्याप्ते बाष्पलुते / बाष्पप्लुते ईक्षणे नयने यस्य सः बाष्पप्लुतेक्षण: अश्रुभिः व्याप्तनवनः निर्गत:शेष: यस्मिन् कर्मणि यथा स्यात् तथा निशेषम् अखिलं तस्य वणिज: तस्मै वणिजे आख्याति रम कथयति स्म // 504 // .. . सरलार्थ :- धनदेवः तद्वृत्तं दमयन्त्याः मुखात् यथा अशृणोत् तथा अश्रुभिः व्याप्तनवनः अखिलं तस्मै वणिजे कथयति स्म / / 504 // ગુજરાતી:- પછી ધનદેવ સાર્થવાહે તે દમયંતીના મુખથી જેવું તેણીનું વૃત્તાંત સાંભળ્યું હતું, તેવું સઘળું આંખોમાં આંસ લાવીને તે વણિકને કહી સંભળાવ્યું. 504 हिन्दी :- फिर धनदेव सार्थवाह ने उस दमयन्ती के मुख से उसका पूरा वृत्तांत जैसा सुना था वैसा अश्रुपूर्ण नेत्रो से वणिक को कह . सुनाया॥५०४॥ मराठी :- नंतर पनदेव सार्थवाहाने त्या दमयंतीच्या मुखातून तिचा वृत्तांत जसा ऐकला होता तसा सर्व वृत्तान्त अश्वपूर्ण नेत्रांनी . वाण्याला सांगितला. // 504|| English - Then the chief Dhandev told the whole biography to the co-camper just as Damyanti had told him with tears in his eyes. SELSEELESALESEEKER