________________ PREPAwareneussoorseesav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MARRIVersefusedusawarseas A乐听听听听听听听听听听听听听听听 ललाटे तिलकस्तस्याः,सकोऽपि सहज: पुनः॥ भास्वानपि पुरो यस्य, भाति खद्योतपोतवत् // 15 // त्यय:- तस्याः ललाटे सहजः कोऽपि पुन: तिलक: स्यात् / यस्य पुरः भास्वान् अपि खधोतपोतवत् भाति॥१५॥ विवरणम्-तस्याः दमयन्त्याः ललाटेभालप्रदेशे सह जायते इति सहजःस्वाभाविक: क: अपि पुन: तिलक: स्यात् / यस्य तिलकस्य पुर अग्रेभास्वान् विवाकरः अपिखंघोतयतीति खद्योतः खपोतस्य पोत: खद्योतपोतः खद्योतपोतेन तुल्यंखद्योतपोतवत् खधोतझ्वाऽल्पतेजा: भाति भासते॥१५॥ सरलार्य :- तस्वादमवन्त्या ललाटे सहजः स्वाभाविक: तेजस्वी तिलक: आसीत् / तस्य तिलकरयाऽवो भास्वान सूर्योऽपि खयोतपोत है इवाऽल्पतेजा: भाति // 15 // ગુજરાતી:-વળી તેના લલાટમાં જન્મથી જ કોઈક એવું તેજસ્વી તિલક હતું, જેની આગળ ચૂર્વ પણ પતંગિયા .. नेपोबागे.॥१५॥ हिन्दी :-. उसके जन्म के समय से ही ललाट पर ऐसा तेजस्वी तिलक था कि जिस के आगे सूरज भी जूगनु जैसा लगता है।॥१५॥ मराठी:- तिच्या जन्मापासूनच तिच्या कपाळावर असा एक तेजस्वी टिळा आहे की ज्याच्यासमोर सर्वसुबा काजव्या प्रमाणे वाटतो. English :- When the child was born, her forehead seemed so bright and endowing that the sun itself seemed to be mere butterfly in front of it.