SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ PREPAwareneussoorseesav श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् MARRIVersefusedusawarseas A乐听听听听听听听听听听听听听听听 ललाटे तिलकस्तस्याः,सकोऽपि सहज: पुनः॥ भास्वानपि पुरो यस्य, भाति खद्योतपोतवत् // 15 // त्यय:- तस्याः ललाटे सहजः कोऽपि पुन: तिलक: स्यात् / यस्य पुरः भास्वान् अपि खधोतपोतवत् भाति॥१५॥ विवरणम्-तस्याः दमयन्त्याः ललाटेभालप्रदेशे सह जायते इति सहजःस्वाभाविक: क: अपि पुन: तिलक: स्यात् / यस्य तिलकस्य पुर अग्रेभास्वान् विवाकरः अपिखंघोतयतीति खद्योतः खपोतस्य पोत: खद्योतपोतः खद्योतपोतेन तुल्यंखद्योतपोतवत् खधोतझ्वाऽल्पतेजा: भाति भासते॥१५॥ सरलार्य :- तस्वादमवन्त्या ललाटे सहजः स्वाभाविक: तेजस्वी तिलक: आसीत् / तस्य तिलकरयाऽवो भास्वान सूर्योऽपि खयोतपोत है इवाऽल्पतेजा: भाति // 15 // ગુજરાતી:-વળી તેના લલાટમાં જન્મથી જ કોઈક એવું તેજસ્વી તિલક હતું, જેની આગળ ચૂર્વ પણ પતંગિયા .. नेपोबागे.॥१५॥ हिन्दी :-. उसके जन्म के समय से ही ललाट पर ऐसा तेजस्वी तिलक था कि जिस के आगे सूरज भी जूगनु जैसा लगता है।॥१५॥ मराठी:- तिच्या जन्मापासूनच तिच्या कपाळावर असा एक तेजस्वी टिळा आहे की ज्याच्यासमोर सर्वसुबा काजव्या प्रमाणे वाटतो. English :- When the child was born, her forehead seemed so bright and endowing that the sun itself seemed to be mere butterfly in front of it.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy