________________ OROSHASINATRANASAGARide श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् endeaosessedusandevanardogised EASON / यदस्या दृश्यते रूप, न त्रैलोक्येऽपि तादृशम् // नचाप्याकर्ण्यते कर्णे, वर्ण्यते सा कथं ततः॥१४॥ अन्वय :- यद् अस्या: रूपं दृश्यते तादृशं रूपं त्रैलोक्ये अपि न दृश्यते / कर्णे अपि न आकर्ण्यते तत: सा कथं वर्ण्यते॥१४॥ विवरणम् - यत् अस्याः वमयन्त्या: रूपं दृश्यते तद् इव दृश्यते इति तादृशं रूपं तत्सदृशं रूपं त्रयाणां लोकानां समाहारः त्रिलोकी। त्रिलोकी एव त्रैलोक्यं तस्मिन् त्रैलोक्येऽपि त्रिभुवनेऽपिन दृश्यते। तथा कर्णे अपिन आकयतेन श्रूयते। तत: तस्या रूपस्य वर्शनाऽऽकर्णनाभावात् सा दमयन्ती कथं वय॑ते वर्णयितुमशक्या, इत्यर्थः / यत: यस्य रूपं दृश्यते वाऽऽकर्ण्यते या तस्यैव वर्णनं कतुं शक्यते। नान्यस्य। अवर्णनीयरूपा सा इत्यर्थः॥१४॥ सरलार्य :- दमवन्त्या: रूपसाशंरूपं त्रैलोक्येऽपिनाश्यते। कर्णाभ्यामपि च नाऽऽकर्यते। अतःसा कथं वर्णवितुं शक्यते।साऽवर्णनीवा वर्तते // 14 // ગુજરાતી:-ત્રણે લોકમાં ક્યાંયે એના જેવું અનુપમ સૌંદર્ય દેખાતું નથી, તેના વિશે સંભળાતું પણ નથી, તો પછી કન્યાના રૂપનું વર્ણન તો ક્યાંથી થઈ શકે? 14 हिन्दी :- * तीनो लोक में उनके जैसा अनुपम सौंदर्य न किसीने देखानसुना, फिर उस कन्या के सौंदर्य का वर्णन कैसे किया जा सकता है? // 14 // मराठी:- तिच्या मौन्दर्यासारखे सौंदर्य तिन्ही लोकांत कुठेही पाहायला मिळत नाही आणि कानांनी ऐक् येत नाही, मग त्या कन्येचे वर्णन कसे करू शकणार ||14|| . English - There was not a single person in all the three worlds with such distinguishing beauty and when one hasn't heard about the child, then he or she will be unable to describe the endowing beauty when one hasn't had a glimpse of the child. P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust