________________ GKHORRORABINDRABIAPosश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् edusales@egessagesdedesis मन्ये तवङ्गनिर्माणे, धातान्यः कोऽप्यजायत। मृदप्यन्यैव सा काचित्, तूलिकाप्यपरैव सा॥१३॥ अन्वय:- सवननिर्माणे अन्य: कोऽपि धाता अजायत। सा मृत् अपि अन्या एव काचित् / सा तूलिका अपि अपरा, एव अन्ये // 13 // विवरणम् / तस्याः अनानि तवङ्गानि। तदङ्गानां निर्माण तवनिर्माणं तस्मिन् तवनिर्माणे तस्या: अवयव निर्माणे। अन्य: अपर: एव कोऽपि धाता ब्रह्मा अजायत / सा मृद् अपि मृत्तिका अपि अन्या एव काचित् आसीत् / सा तूलिका अपि अपरा अन्या एव अभवत् इति अहं मन्ये॥१३॥ सरलार्य :- सा दमवन्ती नाम पुत्रिका अनुपमलावण्यवती आसीत्। अत: तस्याः अवववनिर्माणे कोऽपि अन्य एव ब्रह्मा अजायता तथा वथा मृदा सा निरमावि सा मृदपि काचित् अन्या एव आसीत्। तथा सा तलिकाऽपि अपरैव विलक्षणा आसीत् इत्यहं मन्ये // 13 // ગુજરાતી:-તેનું શરીર રચવા માટે પણ કોઈક નવીન વિધાતા જ ઉત્પન્ન થઈ હશે, તેનું શરીર ઘડવા માટે માટી પણ કોઈ બીજી જ વતની હોવી જોઇએ, અને તૂલિકા પણ કોઈક જુદા જ પ્રકારની હોવી જોઇએ, એમ હું માનું છું.ni૧૩. हिन्दी :- उसके शरीर की रचना करने के लिए विधाता कोई दूसरा ही उत्पन्न हुआ होगा, मिट्टी भी कोई दूसरे प्रकार की होगी और वह चित्रकार की तुलिका भी अलग प्रकार की होगी ऐसा मैं मानता हूँ // 13 // मराठी :- तिच्या शरीराची रचना करणारा ब्रह्मदेव ही कोणी दुसराच असावा, ती मातीसुब्बा दुसऱ्याच प्रकारची असली पाहिजे, इतकेच नव्हे तर त्या चित्रकाराची कुंचला सुखा निराळीच असेल असे मी मानतो. / / 13 / / English - The creator who has created this child must have been a different God (creator) who had the skill and power to create such child whose beauty was without compare. The mud too was of a different type and the brush used to paint the complexion must have been of a different type of a rare material. 听听听听听听听听听听骗骗骗骗骗骗骗