________________ OMGARHIRRITISBI श्रीजयशेखरसूरिविरचितं श्रीनलदर्भयन्तीचरित्रम् INBCRISHRSINHATSAPPESARSEN पदानि कतिचिद् गत्वा स्वं प्रत्यूचेऽभ्यसूयया। आ: पाप श्वपचाधीश, नल स्वकुलपांशन // 28 // 1:- कतिचिद् पदानि गत्वा अभ्यसूयया स्वं प्रति ऊचे-आ: पाप श्वपचाधीश स्वकुलपांशन नला॥ गम:- कतिचिद् पदानि गत्वा ब्रजित्वा अभ्यसूयया असूयया ईय॑या स्वं प्रति ऊचे अवोचत् - आ: पाप | श्वानं पचन्ति इति श्वपचा:श्वपचानाम् अधीश: श्वपचाधीश:, स्वस्य कुलं स्वकुलं स्वकुलस्यपांशन: कलयः स्वकुलपांशन: तत्सम्बुध्दौहे स्वकुलपांशन स्वकुलकलङ्कनल! // 283 // सलार्य :- “कतिचित् कानिचित् पदानि गत्वा ईय॑या स्वं प्रति अवोचत् - आः पाप / चण्डालाधीश / स्वकुलकलंक। नल // 28 // ગુજરાતી:- પછી કેટલાંક પગલા આગળ જઈને, નલરાજ તિરસ્કારથી પોતાના આત્માને કહેવા લાગ્યા કે, અરે પાપી! અરે ચાંડાલ શિરોમણિ! અરે કુલકલંક નલી૨૮૩ हिन्दी :- फिर कुछ कदम आगे चलकर नलराजा तिरस्कार से अपनी आत्मा से कहता है कि अरे पापी! चांडाल शिरोमणिा अरे कुलकलंक नल! // 28 // मराठी :- नंतर काही पावले पुढे चाल्न तिटकाऱ्याने स्वत:लाच म्हणाला- अरे पाप्या / चाण्डाल शिरोमणे / कुलकलंक नला। ||28|| English :- After taking a few steps and condemning himself tells his soul that he is a sinner and a diadem who is now an untouchable for he has degraded his family's pedigree. Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.