________________ a nswerPASSEShresents भीनयशेखरसूरिविरचितं श्रीनलषमयन्तीचरित्रम् GRAHARASTRAPARIBAGAWARA प्रमृज्य स्वोत्तरीयेण, दृशौ राशायबोधि सा॥ मारोवा: पुत्रिक दैवं, कस्मैन प्रभवत्यदः // 600 // अन्वय:- राजा अपि स्वोत्तरीयेण नृशौ प्रभृन्य सा अयोपि हे पुत्रिके! मारोवी: अद: दैवं कस्य न प्रभवति // 600 // विवरण :- राज्ञा अपि नृपेण अपि स्वस्य उत्तरीयं स्वोत्तरीधं तेन स्वोतरीयेण वस्त्रेण दृशौ नेत्रे प्रमृज्य सा दमयन्ती अबोधि। अबोध्यत पुत्रिकेमा रोदी: भारादिहि। अदः इदं दैवं कस्यन प्रभवति। दैवं सर्वस्यापि प्रभवति॥६००॥ र सरलार्य :- नृपेण अपि स्वोत्तरीवेण वस्त्रेण रशी प्रमृज्य सा दमवन्ती अबोप्यत - हे पुत्रिके। मारुदिहि इदं दैवं कस्य न प्रभवति॥६००|| ગુજરાતી:- પછી રાજાએ પણ પોતાના દુપટ્ટાવડ (તેણીની આંખો લુછીને પ્રતિબોધ આપોકે, હે પુત્રી! તું રડનહીં? કેમકે દેવ ओनो ५२११४२तुं नवी? 1800 // हिन्दी:- फिर राजाने अपने दुपट्टे से उसकी आँखे पोंछते हए, प्रतिबोध दिया कि, "हे पुत्री! तुम रोओ मत? क्यों कि किस्मत किस का पराभव नही करती?"1600|| मराठी :- नंतर राजाने आपल्या अंगावरील दुपट्ट्याने (शेल्याजे) तिचे डोळे पुसत तिला दोष दिला की, "हे मुली! तू रडू नकोस? कारण देव कोणाचा पराभव करीत नाही?"16001 隱端開骗骗骗喝骗骗骗骗喝骗骗骗骗罪明 English - Then the king wipped off Damyanti Weeping eyes with his long scarf and advised her to stop weeping as the Godden of dustiny does'nt accept defeat.