________________ O GReaderstaneshSTRISARTAN कीजयशेग्नन्स्यूरिविरचितं श्रीलालवणयन्तीचरित्रम् IntestausensustanARRRENTasya निर्वृत्युत्साहहर्षाधैः, सौविदाधैरिवान्विता॥ - वमयन्त्या समं देवी, नृपास्थानममण्डयत्॥५९३॥ अन्वय :- सौविवाद्यैः इव निर्वृत्युत्साहहर्षाधैः अन्विता देवी दमयन्त्या समं नृपास्थानम् अमण्डयत् // 593 // विवरणमौविदः आधः येषां ते सौविदाधा: तैः सौविदाधैः दण्डघरचामरधरायैः अधिकारिभिः श्व निर्वतिश्च उत्साहश्च हर्षश्च निर्वत्यत्साहहर्षाःतैःनिर्वत्युत्साहहषधि: आन्वतायुक्तादेवीचन्द्रयशा: दमयन्त्या समसानपस्य आस्थानं सभामण्डप नृपास्थानम् सभामण्डपं अमण्डयत् अशोभयत् // 593 // सरलार्य :- दण्डयरचामरणरायः अधिकारिभिः इव निर्वृत्युत्साहहषयिः युक्ता चन्द्रवशा: देवी दमयन्त्या सार्व नृपसभामण्डपम् अशोभवत् . // 593|| ગુજરાતી - દંડ-ચામર ધારણ કરનારા સેવકો જેમ રાજ્યસભાને શોભાવે છે તેમ ઉત્સાહ તથા હર્ષ આદિથી યુક્ત તે રાણી મિત્ર तानसाचेबने समाने शोभा११बा.५८30 हिन्दी दंडधारी-चामरधारी आदि अधिकारियों से जैसी राजसभा शोभा देती है, वैसे ही सुख, उत्साह-हर्ष आदि भावों से युक्त चन्द्रयशा राणीने दमयन्ती के साथ राजसभा को शोभायमान की। // 593 // - . मराठी: नंतर दंडपर, चामरपर इ. अधिकाऱ्यांनी जसी राजसभा शोभते. त्याप्रमाणे सुख-समाधान, उत्साह, हर्ष आदि गुणांनी . . युक्त असलेल्या चन्द्रवशाराणीने दमयन्तीसह राजसभेत जाऊन राजसभेला शोभा आणली.॥५९३॥ English The queen than took Damyanti to the royal court with great pomp and style to increase the radiance and the shine of the royal court without any anxiety or sorrow but with great enthusium and merriment. DESEEEEEEEEEES 559 P.P.Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust