________________ LSOHGRATSATRINARisanRIABA श्रीजयशेखरसूशिविरचितं श्रीललवमयन्तीचरित्रम् JavarsegaseelsagarpaRPANNA तदा चास्तं गतः पूषा, गगनाङ्गणदीपकः॥ तमः क्षुधितरक्षोव - ज्नग्रसे सकलं नभः // 594 // अन्वय:- तवा गगनानणदीपकः पूषा अस्तंगतः। क्षुभितरक्षोवत् तमः सकलं नभ: जग्रसे॥५९४॥ विवरणम:- तवा तस्मिन् समये गगनम् एव अङ्गणंगगनानणं तस्मिन् दीपक: गगनाङ्गणदीपक: आकाशाअणदीपक: पूषा सूर्य: अस्तं गतः। क्षुधा अस्य सआता इति क्षुधितम्। क्षुधितं च तद रक्ष:च क्षुधितरक्षःक्षुधितरक्ष: श्व तमः अन्धकारः सकलं नभः आकाशं जनसे अग्रसत् // 594 // सरलार्य :- तस्मिन् समये आकाशांझणदीपक: सूर्यः अस्तं गतः / बुभुक्षित: राक्षसः यथा सर्वान वासते तथा अन्धकारः अखिलं जगत् अवासत्॥५९४॥ ગુજરાતી:- તે વખતે આકાશના પ્રદેશોને તેજસ્વી કરનારો સૂર્ય અસ્ત પામો. તથા શ્રધાતુર થયેલા રાક્ષસની પેઠે અંધકાર સમસ્ત આકાશને ગળી ગયો. 594 हिन्दी:. उसी वक्त आसमान के प्रदेश को तेजस्वी करनेवाले सूर्य का अस्त हो गया। तथा क्षुधातुर बने हुए राक्षस के समान अंधकारने समस्त आसमान को निगल लिया // 594 // मराठी :- त्याच वेळी आकाश प्रदेशाला तेजस्वी करणाऱ्या सर्वाचा अस्त झाला, आणि क्षुपातुर झालेल्या राक्षसाप्रमाणे अंधकाराने संपूर्ण आकाशाला गिळून घेतले. // 594|| English :- AT that time, the sun which had bought radiance and blaze to the heavenly kingdoms, began to sink and suddenly the darkness swallowed the whole sky in one gulp which seemed like a Goblin gulping down the darkness as it was famished due to hunger. 呢呢呢呢呢呢呢呢骗骗骗骗骗骗骗“激