________________ ORDavardasTRIOSISTERISश्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SRESOHATECONORLSO8T189880 सूक्ष्मबुद्धिरभूबालो ज्ञानचन्द्र: शनै: शनैः / दिवसेषु च गच्छत्सु प्रकाण्ड: पण्डितोऽभवत् // 15|| अत्र तत्र तु सर्वत्र समस्ते भारते भुवि / ज्ञानविज्ञानसंयुक्ता प्रसृता कीर्तिकौमुदी / / 16 / / निधिनेत्रग्रहेरास्थे वैशाखे विक्रमाब्दके। समुद्रोपद्रवप्राप्तो हि यतिवृन्दसहस्थित: // 17|| ऋषभदेवमाराध्य समुत्तीर्णा यतीश्वराः / गोधराग्रामसंयाता आदिनाथो नमस्कृत: / / 18 / / रवयुगग्रहभूमौ हि वैशाखे विक्रमाब्दके। एकादश्यां च शुक्लायां मुम्बापुर्यां च माहिमे // 19 // यतिदीक्षा तदा दत्ता विवेकसिन्धुसूरिणा। गौतमसिन्धुसज्ञाश्च ज्ञानचन्द्रो गृहीतवान् // 20 // कन्दाहारं परित्यज्य तथैव रात्रिभोजनम् / प्रत्याख्यातं दृढं तेन सकलसङ्घसन्निधौ // 21 // दीक्षा ग्रहीतुमुत्कण्ठ: संवेगीसज्ञका सदा। पार्श्वप्रभुं प्रणम्यासौ पालीपुरे प्रमाणित: // 22 // शिथिलं यतिमागं च परित्यज्य प्रमादितम् / सत्वरं स्वेच्छया तेन स्वीकृत: साधुसंयमः // 23|| गुरुं गच्छं समादृत्य वासक्षेप: कृतस्तदा / क्रियोद्धारं समासाध्य संवेगीमुनिसञ्जित: // 24 // रसयुगग्रहेरास्थे फाल्गुने विक्रमाब्दके। एकादश्यां च शुक्लायां जन्मभूमौ शुभे दिने // 25 // भ्रातृचन्द्रस्य निश्रायां सम्प्राप्य सम्मति तथा। क्रियोद्धार: सुसम्पन्न: पार्श्वप्रभुजिनालये // 26 / / कच्छप्रदेशमायात: सोत्साहं तदनन्तरम् / स्वरूपसागरं द्रष्टुं सस्नेहं सद्गुरुं मुदा // 27 / / वसुयुगग्रहेरास्थे गुरुगौतमसागरः। कोडायग्रामके स्थित्वा चातुर्मासमयापथत् // 28 / / एकान्तरमनाहारं समाधाय समव्रतम् / संस्थित: साधनामग्नो व्यस्तो विद्याविलासने // 29 / / सार्धकुशलचन्द्रेण पार्श्वपथप्रवर्तिना। सत्सङ्गतिसुधापानं प्रेमपूर्वं कृतं पुन: // 30 // PP.AC.Gunratnasuri M.S.