________________ ORosedseaseendee श्रीजयशग्वग्मृरिविचितं श्रीनलदमयन्तीचरित्रम wwwwwwdodaramanandane अथ प्राप्य मनुष्यत्वं लब्ध्या चारित्रमुज्ज्वलम्॥ निर्धूयाशेषकर्माणि गतौ सिरिमुभावपि // 966 // अन्वय:- अथ मनुष्यत्वं प्राप्य उज्ज्वलं चारित्रं लब्ध्वा अशेषकर्माणि निघूय उभावपि सिद्धिं गतौ // 966 // गम्:- अथ अनन्तरं मनुष्यस्यभाव: मनुष्यत्वं मनुष्यजन्म प्राप्य उज्ज्वलंचारित्रं लब्धाअधिगम्य अशेषाणि च तानिकर्माणि च अशेषकर्माणि घात्यघातिसकलकर्माणि निषूय क्षपयित्वा उभौ अपि नलदमयन्त्यौ सिविं मोसंगतौ // 966 // सरलार्थ:- अनन्तरं मनुष्यजन्म प्राप्य उज्ज्वलं चारित्रं लब्ध्वाधात्वघातिसकलकर्माणि क्षपवित्वा तो उभौ अपि सिदिगती॥९॥ ગુજરાતી:-પછી મનુષપણું પામીને તથા નિર્મલ ચારિત્ર લઈને તે બન્ને સર્વ કર્મો ખપાવીને મોક્ષે ગયા.૯૬૬ जहिन्दी :- फिर मनुष्यजन्म पाकर और निर्मल चारित्र (संयम) ग्रहण कर के वे दोनों सभी कर्म का क्षय कर के मोक्ष में गय।।९६६॥ मराठी:- नंतर मनुष्यजन्म व निर्मल चारित्र प्राप्त करून ते दोये घाती - अघाती सर्व कर्माचा क्षय करुन मोक्षाला गेले. // 9 // English - Then when they were born as human being they again renounced the worldly life and took up to a pure priently life, anhilated all the light Karman and then In due-course attained Salvation (Moksh) P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust