________________ - - Pos श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् PRABORTABPaavedana भूयस्यपि कृते धर्मे किंचिद् व्रतविराधनात् // नीचैः सुरस्वरुपं तत् तयोः फलमजायत् // 965 // य:- भयसि अपि धर्मकृते किञ्चित् व्रतविराधनात् तयोः नीचैः सुरस्वरुपं तत् फलम् अजायत् // 965 // 卐विवरणम्:- भूयसिबहुले धर्मे कृते अपि किञ्चित् व्रतस्य चारित्रस्य विराधनं व्रतविरोधनं, तस्मात् व्रतविराधनात् चारित्रविराधनात तयोः नलवमयन्त्योः नीचैः सुरस्य स्वरुपं सुरस्वरुपं तत्फलं चारित्रविराधनफलं अजायत अभवत् // 965 // सरलार्थ:- बहुले धर्म कृते सत्यपि किञ्चित् चारित्रविराधनात् तयोः नलदमयन्त्योः नीचैः देवस्वरुप तत्फलम् अजायत / / 965|| e ગુજરાતી - ઘણું ધર્મકાર્ય કર્યા છતાં પણ ચારિત્રમાં જરાક વિરાધના કરવાથી, તેના ફળરૂપ નીચા દેવનું સ્વરૂપ તેઓને પ્રાપ્ત j.uesm पर हिन्दी :- बहुत धर्म कार्य करने के बाद भी चारित्र में किंचित विराधना करने के फलस्वरूप निम्न कोटि के देव का स्वरूप उन्हे प्राप्त हुआ॥९६५॥ 5 मराठी:- पुष्कळ धर्मकार्य करून सुला चारित्र्यात किंचित विरापना केल्याने त्याचे फळ म्हणन नीच देवाचे स्वरुप त्यांना प्राप्त झाले.॥९६५॥ English - Now even after performing tough penences and austeries, they were only able to inherit for themselves a very low position among the God's, as they were not able to retain complete and absolute celibacy. 第5端端端端端端端第第第第第