________________ ORDETAITHUNIA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANGRessnesdesesents / तत: सातवैराग्यो, निन्दन्नात्मानमुच्चकैः॥ सध: प्रपद्यानशनं, धीमानृषिरिवामृषि॥४३१॥ अन्यथ:- ततः सातवैराग्य: आत्मानम् उच्चकैः निन्दन् सध: अनशनं प्रपद्य धीमान् ऋषि: इव अमृषि // 431 // विवरणम् :- तत: तदनन्तरं सातं वैराग्यं यस्य सः संजातवैराग्य: विरागवान् अहम् आत्मानम् उच्चकैः अत्यन्तं निन्दन सधः शीघ्र न अशनं भोजनं अनशनम् उपवासं प्रपद्य स्वीकृत्य धी: अस्य अस्ति इति धीमान् बुद्धिमान् ऋषि: तापस: इव अमृषि अम्रिये॥४३॥ सरलार्थ :- तदनन्तरं वैराग्यं प्राप्तः अहं आत्मानम् उच्चकैः निन्दन शीग्रम् अनशनं गृहीत्वा बुद्धिमान् ऋषिः इव अमृषि / अम्रिये // 431 // ગુજરાતી :- શુછી વૈરાગ્ય ઉત્પન્ન થવાથી હું થરા આત્માની ધણી રીતે નિંદા કરતો તુરંત અનશનનો સ્વીકાર કરીને બુદ્ધિવાન વિની પેઠે શુભ ધ્યાનમાં લિન બની મૃત્યુ પામો.i૪૩૧ हिन्दी:- फिर वैराग्य उत्पन्न होने से मैन. मेरे आत्मा की अनेक प्रकार से निंदा करता हुआ तुरंत ही अनशन का स्वीकार कर बुद्धिमान् ऋषि के समान शुभ ध्यान धर के प्राणों का त्याग किया। // 431 // मराठी:- मग वैराग्य उत्पन्न झाल्यामळे मी स्वत:च्या आत्म्याची निंदा करीत तत्काल अनशनाचा स्वीकार केला व बुद्धिमान ऋषीप्रमाणे शुभ प्यान करीत प्राण सोडला. // 431 / / English:- Then feelings of asceticism swelled up in him and began to curse his soul for having done such an immeritable deed. He was overcome with remorse and took up a fast unto death and as a brillant priest went into deep meditation. 听听听听听听听听听听听听听听听听听微 Jun Gun Aaradhak Trust P.P.AC. Gunratnasuri M.S.