________________ - - - PURP eowwecauseparsaare श्रीजयशेखरसूरिविरचितं श्रीनलक्ष्मयन्तीचरित्रम् INBORARTHATANERSeeleeaseem तत्प्रभावादजनिषि / सौधर्मेऽहं सुरोत्तमः / / मातर्विमाने कुसुमसमृद्धे कुसुमप्रभः // 432 // अन्वय :- हे मातरी तत्प्रभावाद् अहं सौधर्मे कुसुमसमृद्धे विमाने कुसुमप्रभ: सुरोत्तम: अजनिषि // 432 // विवरणम् :-हेमात: तस्य ध्यानस्य प्रभाव: तत्प्रभाव: तस्मात् तत्प्रभावाद् तद्ध्यानप्रभावाद् अहं कुसुमसमृळे नाम्नि विमाने सौधर्मे प्रथमदेवलोके कुसुमप्रभः सुरेषु देवेषु उत्तमः सुरोत्तमः अजनिषि अजाये। सौधर्मदेवलोके कुसुमप्रभः सुरोत्तमः अभवम।।४३२॥ सरलार्थ :- हे मातः। तत्प्रभावाद अहं कुसुमसमृद्ध विमाने सौधर्मे कुसुमप्रभः सुरोत्तमः अजनिषि // 432|| :-હે માતાજીને બાનના પ્રભાવથી હું કસમસમૃદ્ધનામના વિમાનમાં કુસુમપ્રભા નામના સૌધર્મ દેવલોકમાં ઉત્તમ દેવ તરીકે ઉત્પન્ન થયો..૪૩રા हिन्दी :-: हे माताजी! उस ध्यान के प्रभाव से मैं कुसुमसमृद्ध नामक विमान में कुसुमप्रभा नामक सौधर्म देवलोक में उत्तम देव के रूप में उत्पन्न हुआ॥४३२॥ मराठी:- हे माते। त्या ध्यानाच्या प्रभावांने मी कुसुमसमृब नावाच्या विमानात सौधर्म देवलोकात कुसुमप्रभ नावाचा श्रेष्ठ देव म्हणून उत्पन्न झालो. // 432 // English - Then he addressed Damyanti as a mother and told her that, when he had died and due to the impact and influence of his meditation, had got a chance to enter an aeroplane named Kusumsamrudha and became a God in a heaven named Saudharme.