________________ ORNSA RASHTRashwaasanse श्रीजयशेखरसूरिविरचितं श्रीनल्लवप्रयन्तीचरित्रम PETASTRAPATTINARRANSAR SELESEEEEEEEEEEEEEEEEEEEE धम्य नाकर्णयिष्यं चेन्मातस्त्वद्वचनं तदा। तत: को वेत्ति कुत्राप्यगमिष्यं दुर्गतावहम् // 433 // अन्यय :- हेमातः धम्यं त्वद्वचनं न आकर्णयिष्यं चेत् तदा तत: को वेत्ति अहं कुत्र अपि दुर्गतौ अगमिष्यम् // 13 // विवरणम् :- हेमातः/ धर्मात् अनपेतं घम्यं तव वचनं त्वद्वचनंनआकर्षयिष्यम् अौष्यं चेत् तदा तत: क: वेत्ति जानाति अहं कुत्र अपि पुष्टा चासौगतिश्च दुर्गति: तस्यां दुर्गतौ अगमिष्यम् // 433 // सरलार्य :- हे मातः। वयं त्वदवचनं न अश्रौष्वं चेत् तदा ततः कः जानाति अहं कुत्र अपि दुर्गतौ अगमिष्यम् // 43 // ગજરાતી:- હે માતાજીને મેં તે સમયે અપનું ધર્મ સંબંધી વચન સાંભળ્યું ન હોત, તો કોણ જાણે ક્યાંનો માંદુ ગતિમાં હું पडत.॥४33॥ हिन्दी :- * हे माताजी! जो मैं उस समय आप का धर्म संबंधी वचन न सुनता तो कौन जाने कहाँ से कहाँ दुष्ट गतिमें भटकता रहता // 433 // मराठी:- हे माते। जर मी त्या वेळेला तुझे धर्मयुक्त वचन ऐकले नसते तर कोण जाणे कुठल्या दुष्ट गतीत मी ठोलो असतो. // 433 // English - He adds that if he hadn't heard from her about the merits of the jain religion then who knows in whch torturous world he will be pushed into. 197- BROASAROOM WNLadaki- Pve P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust