________________ CONTROGingenimashre e श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् WednesdaseenatanARRITY ENSE सुवर्णशृशलां टङ्कलक्षमाभरणादि च॥ ऐक्षयत कुब्जदत्तानि नाट्यलीलायितं च तत् // 805 // अन्वय:- सुवर्ण शृङ्खला टलक्ष आभरणादि कुब्जदत्तानि ऐक्षयत। तव नाट्यलीलायितच अश्रावयत // 805 // विवरणम्:- स: कुशल: सुवर्णस्य शृखला सुवर्णशृखला, तां सुवर्णशृङ्खला, टानां निष्काणां लक्षं टकलशं निष्कलझं आभरणादि अलङ्करणादि कुब्जेन दत्तानि कुब्जदत्तानि वस्तूनि ऐक्षयत अदर्शयत् / तद् नाट्यस्य नाटकस्य लीलायितं लीलावत् . आचारितं वृत्तमपि अश्रावयत् // 805 // . सरलार्यः- सः कुशलः भीमाव राजे सुवर्णशृजलां, टलक्षं, आभरणादिकं च कुब्जदत्तानि वस्त्नि अदर्शवत् / नाट्यवृत्तं च अश्राववत् SH JELFHFFLUEFLFELFALFALFALSELFALFALFALFLEELAT ગુજરાતી:- પછી તેણે કુન્જ આપેલાં સુવર્ણની સાંકળ, એક લાખ ટંક તથા (બીજા) આભૂષણો દેખાયા, તથા તે નાટકનો વૃત્તાંત પણ કહી સંભળાવ્યો.)i૮૦૫ हिन्दी :- फिर उसने कुब्ज द्वारा दी गयी सुवर्ण - सांकली, एक लाख टंक और दुसरे आभूषण दिखाये और उस नाटक का वृत्तांत भी कह सुनाया। // 805 // मराठी:- मग त्याने कुब्जाने दिलेली सुवर्णाची साकळी, एक लाख मोहरा आणि अलंकार वगैरे सर्व वस्तू दाखविल्या आणि त्या नाटकाचा वृत्तांत पण ऐकविला. / / 805|| English - Then Kushal showed the king the golden chain, one lakh gold coins and other ornaments that the hunch back had offered hlm. Then he narrated the whole narration of the play, that was dramotizes in the royal court-room. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust