________________ amoeopasseNRSANSARA श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SARAdreamsode deeBAHELHASEENEFFFFFFORT दमयन्त्यवदत्तात नलो नून स किं पुनः॥ तादृक्कुतोऽप्यभूद् दोषादाहारस्याथ कर्मणः / / 806 // अन्यय:- अथ दमयन्ती अवदत् - ताता नूनं स: नल: अस्ति। किं पुन: स: आहारस्य अथवा कर्मण: दोषात् कुत: अपि तादृक् अभूत // 806 // विवरणम्:- अथ अनन्तरं दमयन्ती अवदत् - तात! नूनं ध्रुवं स: नलः अस्ति। किन्तु स: आहारस्य दोषात् दूषिताहारात अथवा कर्मण: दोषात् दुष्कर्मवशात् कुत: अपि दोषात् तादृक् कुब्ज: कुरुप: च अभूत् / / 806 // सरलार्थ:- अनन्तरं दमयन्ती अवदत् - तात। नूनं स: नल: एवास्ति / आहारस्य दोषात् दुष्कर्मप्रभावात् वा कुताश्चित् दोषात् सः तारक कुब्जः कुरूपश्च अभूत् / / 806 // ગુજરાતી:- ત્યારે દમયંતી બોલી કે, હે પિતાજીખરેખર તે નલરાજા છે, વધારે શું કહું? કોઈક આહારના દોષથી અથવા કર્મયોગે digon २५१५१।जो येतो छ.॥८०६॥ हिन्दी :- तब दमयंती बोली कि, "हे पिताजी! सचमुच वह नल ही है, अब अधिक क्या कहना? किसी आहार-दोष से या कर्म संयोग से वह कुब्ज स्वरूपवाला हो गया है।"॥८०६॥ मराठी :- तेव्हा दमयंती म्हणाली की, बाबा! खरोखर तो नलच आहे, आता जास्त काय म्हणायचे? आहाराच्या दोषाने अथवा . . कर्मयोगाने तो कुब्ज व कुरुप झाला असेल.11८०६।। English - Then Damyanti atonce said that the hunch-bock has to be Nal at all costs who may have attained this misfortunate form due to some nutriment or pabulum or a sin or disordess of the humours of the body or for some disrespectful deed. सूर्यपास्य सामर्थ्य हस्तिशिक्षणनैपुण्यम्॥ दानमत्यद्भुतं चेदं नान्तरेण नलं भवेत् // 807 // अन्वयः- सूर्यपाकस्य सामर्थ्य हस्तिशिक्षणनैपुणम् , अत्यद्भुतमिदं दानं नलम् अन्तरेण न भवेत् // 807 // 灣骗骗骗骗骗骗骗骗骗骗骗骗嘴喷雾绸紧。