________________ RSeaserseaseredabe श्रीजयशेखरसूरिविरचितं श्रीनागवणयन्तीचरित्रम ResesearlessesReaderliare ॐ विवरणम्:- सूर्यातपे पाककरणस्य सामर्थ्य, हस्तिनः शिक्षणं हस्तिशिक्षणम् / हस्तिशिक्षणे निपुणस्य भाव: नैपुणं हस्तिशिक्षण नैपुणे, इदम् अद्भुतं दानश्चच नलम् अन्तरेण विना न भवेत् न सम्भवेत् // 807 // सरलाई:- पाकस्य सामर्द, हस्तिशिक्षानेपुण्यं, अदभुतं दानं च नलं विना नैव संभवेत् / / 807|| છે કે ગુજરાતી :- સૂર્યપાક રસોઈનું સામર્થ, હસ્તિશિક્ષાનું કુશલપણું તથા આવું આશ્ચર્યકારક દાન નલ વિના સંભવી શકે નહીં. // 807 // हिन्दी :: "सूर्य-पाक रसोई का सामर्थ्य, हस्ति-शिक्षा में निपुणता और पैसा अद्भुत दान 'नल' के बिना संभव नही है।"||८०७।। मराठी :- सुर्यपाक स्वयंपाकाचे सामर्थ्य, हस्तिशिक्षेची कुशलता आणि असे आश्चर्यकारक दान नलविना संभवत नाही.11८०७|| English :-Damyanti then continues saying that, it cannot be anyone else other than Nal, to have mastered the arts of preparing food from solar rays, or to domesticate a wild elephant or being so extremely charitable and munificent. आनायय ततस्तात कथञ्चित्कुब्जमत्र तम्॥ येनाहं तस्य भावज्ञा परीक्षेतं तथा तथा // 808 // अन्वय:- तत: हे तात! तं कुब्जम् अत्र कथश्चित् आनायय। येन तस्य भावज्ञा अहं तं तथा तथा परीक्षे॥८०८॥ विवरणम्:- ततः तस्मात् कारणात् हे ताता पितः। तं कुब्जम् अत्र कथञ्चित् केनापि प्रकारेण आनायय सेवकैः। येन तस्य कुब्जस्य भावं जानातीति भावज्ञा अहं तं तथा तथा विविधैः प्रकारैः उपायैः परीक्ष।।८०८॥ सरलार्थ:- तस्मात् कारणात् हे पितः। तं कुब्जं केनापि प्रकारेण अत्र आनायव / येन तस्य भावज्ञा अहं तं विविधैः उपायैः परीक्षे॥८०८।। ગુજરાતી:- તેથી હે પિતાજી! કોઈ પણ પ્રકારે તે મુજને અહીં તેડાવો? કે જેથી તેના ભાવને જાણીને હું તે રીતે તેની પરીક્ષા કરું. II COLII Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.