________________ ANGRegesshreatest भाजयशेखरसूरिविरचितं श्रीनलावप्रयन्तीचरित्रम् 8S ESASTRAuduvarePANNA - ગુજરાતી:- દમયંતીએ એમ કહ્યું છતાં પણ, તે સિંહ તો બહુ પશ્ચાતાપમાં પડીને દુર જ ઉલટા મુખવાળો થઇ ગયો.૭૭૭ हिन्दी:. दमयंती के इस प्रकार से कहने पर भी, वह शेर तो बहुत पश्चाताप करते हु। तुरंत उल्टे मुखवाला हो गया // 777 / / मराठी :- दमयंतीने असे म्हणताच तो श्रेष्ठ सिंह अतिशय पश्चाताप करू लागला व तेवून पराङ्मुख झाला. मागे वळला. 1777|| English :- When Damyanti said such words the lion atonce left ashamed of himself and walked away. राजाऽवोचन्निवृत्तोऽयं केशरी हुण्डिक स्वयम्॥ पतिव्रताव्रतेनैव प्रदीपेनाऽन्धकारवत् // 778 // अन्वयः- राजा अवोचत् * हे हुण्डिक! पअदीपेन अन्धकारवत् पतिव्रताव्रतेन एव अर्थ केशरी स्वयं निवृत्तः // 778 // विवरणम:- राजा नृपः अवोचत् अब्रवीत् - हे हुण्डिका प्रदीपेन दीपकेन अन्धकार: (यथा प्रदीपेन अन्धकार: स्वयमेव निवर्तते तथा) पति: एव व्रतं यस्या: सापतिव्रता। पतिव्रताया:व्रतं पतिव्रताव्रतं तेन पतिव्रताव्रतेन दमयन्त्या: पातिव्रत्येन एव अयं केशरा: अस्य सन्तीति केशरी सिंह: स्वयमेव निवृत्तः परावृत्तः॥७७८॥ 卐 सरलार्थ:- राजा अवदत् - हे हुण्डिक! प्रदीपेन यथा अन्धकारः स्वयमेव निवर्तते तथा पतिव्रतावा: व्रतेन एव अयं सिंह: स्वयं निवृत्त: अस्ति / / 778 // અને ગુજરાતી:- ત્યારે રાજા બોલ્યો કે, હે હુંડિક! આ સિંહ તો પતિવ્રતાના વ્રતને લીધે પોતાની મેળે જ, દીપકથી અંધકારની જેમ पाछोठी गयो छ.॥७७८॥ हिन्दी :- तब राजा कहने लगा कि, "हे इंडिका यह सिंह तो पतिव्रता के व्रत के द्वारा स्वयं ही, दीपक द्वारा अंधकार के समान पीछे हट गया है।"||७७८॥ 骗骗骗骗骗明壩騙開骗骗骗骗骗骗骗骗