SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ aung SMTARBASAntessoreserte श्रीजयशंग्वरसूरिविरचितं श्रीनलदमयन्तीचरित्रम entrussedusandsensesentedSense यचाहती सती चास्मि, शुचि:सत्यैकवादिनी॥ अत्राविर्भवतावारि, सुधाधारानुकारि तत् // 477 // अन्यय:- यदि आहती सती शुचि: सत्यैकवादिनी अस्मि। तत् अत्र सुधाधारानुकारिवारि आविर्भवतात् // 477 // विवरणम् :- यदि अहम् अर्हत: इयम् आईती जिनधर्मानुरागिणी सती पतिव्रता शुचिः पवित्रा, सत्यम् एव सत्यैकं सत्यैकं वदति इत्येवंशीला सत्यैकवादिनी, अस्मि तत् अत्र अस्यां नयां सुधायाः अमृतस्य धारा सुधाधारा। सुधाधाराम् अनुकरोति : इत्येवंशीलं सुधाधारानुकारिवारि जलम् आविर्भवतात् प्रकटीभवतु // 477 // सरलार्य :- वदि अहं जिनधर्मानुरागिणी सती सत्येकवादिनी च अस्मि तत् अस्यां नयाम् अमृतधारानुकारि वारि आविर्भवतु // 477|| છે. ગુજરાતી:- જેવું જૈનધર્મ પાળનારી, સતી, પવિત્ર તથા સત્યવચન બોલનારી હોઉં તો આ નદીમાં અમૃતની ધારાનું અનુકરણ કરના જળ પ્રગટ થાઓli૪૭૭ हिन्दी :- जो मैं जैनधर्म पालनेवाली सती, पवित्र तथा सत्य वचन बोलनेवाली होऊं तो इस नदी में अमृत की धारा का अनुकरण करनेवाला जल प्रगट हो। / / 477|| मराठी :- जर मी जैनधर्मानुरागिणी सती, पवित्र आणि सत्य वचन बोलणारी असेन तर या नदीत अमृताच्या पारेचे अनुकरण करणारे पाणी प्रकट होवो। // 477|| English - Then she said that if she was a staunch jain and if she is pious and keeps up with the jain practices then let the river be an imitation of ambrosia flowing through it. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy