________________ ORIGHBORISRRANSITTISEANM जयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् SANTARPRANAMANNA 卐 अन्वय:- भैमी ! ऊचे सखि ! तातसमानवयसे अस्मै नमः / तत: भद्रा तं उल्लङ्घ्य नृपान्तरम् अकीर्तयत् // 6 // विवरणम् :- भीमस्य अपत्यं तनया भैमी ऊचे अकथयत् सखि भद्रे तातस्य जनकस्य समानं वय: यस्य सः तातसमानवयाः तस्मै तातसमानवयसे अस्मै अवन्तीशाय नमः अस्तु / तत: तत्पश्चात् भद्रा तम् अवन्तीशम उल्लङ्घ्य अतिक्रम्य अन्यं नृपं नृपान्तरम् अकीर्तयत् अवर्णयत् // 6 // सरलार्थ :- भैमी अवयवत् -हे सरिख / जनकस्य समानववसे अस्मै अवन्तीशाय नमः / तदनन्तरं भद्रा तम् अतिक्रम्य अन्यत् नृपम् अवर्णवत्॥६॥ ગુજરાતી :- (ત્યારે) દમયંતી બોલી કે, હે સખી! મારા પિતાજી જેવડી ઉમરવાળા એવા આ રાજને નમસ્કાર થાઓ. પછી ભદ્રા પ્રતિહારી તેને તજીને બીજા રાજાનું વર્ણન કરવા લાગી. 61 हिन्दी :- (तब) दमयंती बोली कि, हे सखी ! मेरे पिताजी जितनी उमरवाले इस राजा को मेरा नमस्कार हो / फिर भद्रा प्रतिहारी (दासी) उन्हें छोडकर दूसरे राजा का वर्णन करने लगी // 61 // मराठी:- (तेव्हां) दमयंती म्हणाली की, हे सरिख / माझ्या पित्याच्या वयाइतके वय असलेल्या या राजाला माझा प्रणाम असो. मग ती भद्रा प्रतिहारी (दासी) त्यांना सोड्न दुसऱ्या राजाचे वर्णन करू लागली. // 61|| English - Then Damyanti greeting her as a friend told her that, she bows down to the king, who is as old as her father. Then they walked ahead and the chambarmaid Bhadra started describing the next king. गौडधूडामणिज्रणां, स्त्रीणां चिन्तामणि: पुनः॥ वृत्वामुं देवि देवीव, चिन्तितार्थाप्तिभाग्भव // 12 // अन्वय:- देवि | गौडःजणां चूडामणिः / पुन: स्त्रीणां चिन्तामणि: अस्ति। अमुं वृत्वा देवीश्व चिन्तिताप्तिभाग्भव // 32 //