________________ ORNDHARSANSARARIANRAINS श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ANSARDARSHASRASTRIANRATAPER विवरणम् :-हे देवि गौड: गौडदेशस्य नृपःजणां मनुष्याणां चूडामणि: शिरोभूषणम् अस्ति। स्त्रीणां चिन्तामणिः अस्ति।चिन्तामणि: श्व स्त्रीणांमन:कामनापूरकः अस्ति। अमुंगौडेशंवृत्वावरयित्वादेवीश्व चिन्तिताश्च ते अर्थाश्चचिन्तितार्था:चिन्सितार्थानां आप्ति:लब्धि: चिन्तितार्थाप्ति:चिन्तितार्थाप्तिं भजति इति चिन्तितार्थाप्तिभागभव। ईप्सितार्थप्राप्तिभागभव। इमंवरिष्यसि चेत् सकलान् ईप्सितार्थान झटिति प्राप्स्यसि // 2 // सरलार्य :- हे देवि / गौहेश: मनुष्याणां शिरोभूषणं स्त्रीणां च चिन्तामणिः अस्ति। अमुं गौहेशं वृत्वा देवी इव ईप्सितार्थप्राप्तिभाग भव / ईप्सितानन लभस्व // 6 // ગુજરાતી :- આ ગૌ દેશનો રાજા માણસોમાં મુકુટ સમાન છે, તથા સ્ત્રીઓને માટે ચિંતામણિરત્ન સમાન છે, માટે હે દેવી! આ રાજને વરીને, દેવાંગનાની પેઠે વાંછિત પદાર્થની પ્રાપ્તિવાળી તુ થા.દરા हिन्दी :-' यह गौडदेश का राजामनुष्यों में मुकुट समान है, और स्त्रीओ के लिए चिंतामणिरत्न समान है, इसलिए हें देवी / इस राजा को वरकर, देवांगना के समान वांछित पदार्थ को प्राप्त करनेवाली हो। // 62 // मराठी :- हा गौडदेशाचा राजा माणसात मुकुटासमान आहे, तसेच स्त्रियांत चिंतामणिरत्न समान आहे, यासाठी, हे देवि / या राजाला वरून, देवांगने सारखी वांछित पदार्थाची प्राप्ति करून घे.॥६॥ English - Then the chambarmaid greeting her as a goddess, told her that this king was from Ghod and he was like the diadem in the crown among men and a Chintainani among woman. She continues that if she marries this king, she will receive anything she desires like the Gods. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust