SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ PROPERAPRASARAIPURese श्रीजयशेवरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Bearerseaseervsarsaweg अन्वय:- तत: भूयः पुराभूय सा अभ्यधात् हे गुणरागिणि! पानधर्मसमिबीर: अवन्तीश: किंन रोचते? // 10 // विवरणम :- ततः तदनन्तरं भूयः पुनरपि पुरा अग्रत: भूत्वा पुरोभूय सा भद्रा प्रतिहारी अभ्यधाव अवदत् - गुणेषु राग: अस्या अस्ति इति गुणरागिणी, तत्सम्बुध्दौ हे गुणरागिणि| दानं च धर्मश्च समित् च दानधर्मसमित: दानधर्मसमित्सु वीरः पानधर्मसमिद्वीरः दानकर्मणि धर्मे युद्धे च वीरः शूरः अवन्त्याः ईश: अवन्तीश: किंतुभ्यं नरोचते?॥३०॥ सरलार्य :- तदनन्तरं पुनरपि अद्यत: गत्वा सा भद्रा अवदत् हे गुणरागिणि / दानकर्मणि धर्म वुले च वीरः अवन्तीश: किं तुभ्यं न रोचते? || ગુજરાતી:-પાછી વળી આગળ ચાલીને તે પ્રતિહારી બોલી કે, હે ગુણોનેવિલે રાગ ધરનારી દમયંતી દાનધર્મતથારાણસંગ્રામમાં રવીર એવો આ અવંતીદેશનો રાજ શું તને રુચતો નથી? 60 हिन्दी :-. फिर आगे चलकर प्रतिहारी बोली कि, हे गुणरागिनी हे दमयंती। दानधर्म और रणसंग्राममें शूरवीर ऐसायह अवंतीदेशका राजा क्या तुझे पसंद नहीं? // 60 // मराठी:- नंतर ती प्रतिहारी (दासी) पुढे चालून म्हणाली की,हे गुणांवर प्रेम करणाऱ्या दमवंती। दानधर्म आणि रणसंग्रामात शरवीर असा हा अवंतीदेशचा राजा तुला रुचत नाही काय? 1000 English: Then the chambarmaid greeting her as chaste woman introduced her to a king from Avanti, who is always giving away money in charity and who is very brave and courageous on the battle field and asked her if she has accepted him. 5FESE BEF मम्यूचेऽस्मै नमस्तात-समानवयसे सरिव॥ ततो भद्रा तमुल्लङ्घ्य, नृपान्तरमकीर्तयत् // 6 // 57 मा P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy