SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ SHRIRRINHERINARTNERRIN श्रीजयशेम्बरसूरिविचितं श्रीनलदमयन्तीचरित्रमा NHARASHTRNANCINEPATITISEME अथ देव्या समाविष्टास्तस्या आनयनाय ताः।।. अनुजामिव पौलोम्यास्तामानिन्थुस्तदैवहि॥५१५॥.. र अन्वय:- अथ तस्याः आननाय देव्या समादिष्टा: ता: पौलोम्या: अनुजाम् इव तां तदैव आनिन्युः।।५१५॥ विवरणम् :- अथ अनन्तरं तस्या: दमयन्त्याः आननाय चन्द्रयशोदेव्या समादिष्टाः आज्ञापिता: ताःपास्यः पौलोम्या:न्त्राण्या अनु जायते इति अनुजा ताम् अनुजाम् इव तां दमयन्तीं तदैव तस्मिन्नेव समवे आनिन्यु: आनयन् / / 515 // सरलार्य :- अथ दमयन्त्याः आननाव चन्द्रयशसा देव्या आज्ञापिता: ता: पौलोम्या अनुजाम् इव दमयन्ती तस्मिल्लेव समये आनदन // 51 // જરાતી:-પછીતે રાણીએ તેણીને પોતાની પાસે) લાવવા માટે આજ્ઞા કરવાથી તે દાસીઓ, ઇન્દ્રાણીનીહાની બહેન સરખી તે દમયંતીને તે જ વખતે રાણી પાસે તેડી લાવી.પ૧૫ા हिन्दी :- फिर राणीने उसे अपने पास लाने की आज्ञा करने पर वे दासियाँ इंद्राणी की छोटी बहन के समान उस दमयंती को उसी वक्त रानी के पास ले आयीं। // 515 // ठी:- नंतर राणीने तिला आपल्याजवळ आणण्याची आज्ञा केल्यावर त्या दासींनी इंद्राणीच्या छोट्या बहिणीसारख्या दमयंतीला लगोच राणीसमोर आणले.॥५१॥ English - Then with the permission of the queen they bought Damayanti to her as if she was the younger sister of Indrani, the wife of India.
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy