________________ ONGSalesalesesearestatesीणयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRAHAANTaratAstrentdewar 3 विवरणम:- ऊचे बभाषे च - आर्ये। दुतं शीघ्रं निवर्तस्य व्रतं निवर्तस्व / पुरः अग्रे क्षुधा क्षामा क्षुत्क्षामा। क्षुत्क्षामा कुक्षिः यस्य सः भुत्क्षामकुक्षिः बुभुक्षाकृशोदरः उत्ताल: विकरालः, कराल: भयञ्जरः, केसरा: अस्य सन्तीति केसरी सिंहः वर्तते // 767 // ॐ सरलार्थ:- उवाच च - आयें। द्रुतं निवर्तस्व / द्रुतं निवर्तस्व / अवो क्षुषवा कृशोदरः विकराल: भयङ्करः सिंहः वर्तते // 767|| ને ગુજરાતી :- અને કહેવા લાગ્યો કે, હે આર્યો તું તરત પાછી વળ કેમ કે આગળના ભાગમાં સુધાથી પીડિત ઉદરવાળો, વિકરાળ અને ભયંકર સિંહ છે..૭૬૭ हिन्दी:- और कहने लगे की, "हे आयें। तुम तुरंत पीछे हो जाओ। क्यों कि आगे की ओर क्षुधा से पीडित, विकराल और भयंकर सिंह है।"||७६७|| मराठी:- आणि म्हणाला की, "हे आयें। त् लवकर परत फिरा कारण की, समोरच भुकेने शाम उदराचा विक्राल आणि भयंकर केसरी सिंह बसलेला आहे."II७६७|| English - Ghandar tells the people to move aback as there is a saffron coloured fearful hon, who is rumbling in hunger. भैमी स्माहार्य मध्येऽस्ति सिंहो दिष्ट्या करिष्यति॥ नूनं दु:खविमोक्ष मे पिङ्गलो वीक्ष्य नष्टवान् // 768 // 卐 अन्वय:- भैमी आहस्म - आर्य! दिष्ट्या मध्ये सिंह: अस्ति। नूनं स: मे दुःखविमोक्षं करिष्यति। पिङ्गल: वीक्ष्य नष्टवान् // 768 // विवरणम्:- भीमस्यापत्यं स्त्री भैमी दमयन्ती आहस्म- आयी दिष्ट्या भाग्येन मध्ये अन्तरा सिंह: अस्ति। नूनं निश्चितं स: सिंह: मे मम दु:खात विमोक्ष: दु:खविमोक्ष: तंदुःखविमोक्षं करिष्यति। पिङ्गलः सिंह वीदय अवलोक्य नष्टवान् पलायत॥७६८॥ 卐 सरलार्थ: भैमी आह - आर्य) मध्ये सिंहः वर्तते एतन्मे भाग्यं वर्तते / पूर्व सः मम दुःखात् विमोक्षं करिष्यति / पिङ्गलः तु सिंह प्रष्ट्या पलायत / / 768 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust