SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ARMEGHANBARABANARASWERS श्रीजयशेखरसूरिविरचितं श्रीनलवायन्तीचरित्र hashasahasangrantestatus म विवरणम् :- यद् दुष्टं भग: यस्य सः दुर्भगः। दुर्भगस्य भाव: दौर्भाग्यं तस्मात् दौर्भाग्यात् दुर्दैववशात् न विद्यतेभाग्यं यस्य सःअभाग्य: भाग्यहीनः त्वं दमयन्त्या न वृत: असि! हन्ता खेदे तत् किं सन्तप्यसे ? पुनः ।प: किं न तप्यसे? दमयन्ती लब्धं पुनस्तपस्तप्त्वा भाग्यवान् भव // 73 // सरलार्थ :- यद दौर्भाग्यात् अभाग्यः त्वं दमयन्त्या न वृत: असि / हन्त / तत् किं सन्तप्यसे ? पुन: तप: न तप्यसे? ||7| ગુજરાતી :- નિર્ભાગી છો અને તારા દુર્ભાગ્યથી દમયંતી તને ન વરી, તેથી તું શા માટે બળી મરે છે? કરીને ત૫ શા માટે કરતો नथी? // 7 // हिन्दी :- यह तेरा दुर्भाग्य है जो दमयंतीने तुझे नही चुना, इसलिए तु क्यों जलकर मरना चाहता है? फिरसे तप क्यों नहीं करता? |73|| मराठी :- अरे! तूं भाग्यहीन आहेस. तुझ्या दुर्भाग्यामुळेच दमयन्तीने तुला पसंत केले नाही. त्यासाठी अरे! तूं का बरं हेवा करीत आहे ? पुन्हा तप का करीत नाही ? ||7|| English :- Nal adds that unfortunatly as Damyanti, has'nt chosen him, he feels jealous and envies him, so he is outrageous. He askes him to therefore to go and do some dire penances or religious austerites. संप्रत्यर्थयमानस्तु, पापिन्नेतां परस्त्रियम्। धर्म नाजीगण: किं त्वं, न कुलं वाप्यजीगण: // 7 // . ... अन्वय :- पापिन् / सम्प्रति एतां परस्त्रियं अर्थयमान: याचमान: त्वं किं धर्म नाजीगण: कुलं अपि न अजीगणः // 7 // PR A Gunrainasuri MS
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy