________________ AREERABARusaResets श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् Rashwatesteraseree विवरण:- पापं अस्य अस्ति इति पापी तत्सम्बुध्दौ हे पापिन् / एतां परस्य अन्यस्य स्त्री परस्त्री तां परस्त्रियं अर्थयमान: अभिलषन् त्वं धर्म किंनाजीगण:न अगणयः / कुलं वंशमपि न अजीगणः॥ सरलार्य :- पापिन् / सम्प्रति एतां अन्यस्व स्त्रियं अर्थवमान: त्वं किं धर्म न अजीगण: कुलं अपिल अजीगणः / धर्म कुलं च किमर्थ न गणयसि ? ||74|| ગુજરાતી:- અરે પાપી ! હમાણાં આ પરસ્ત્રીની ઇચ્છા કરતાં તે ધર્મને કેમ ગણકારતો નથી? અથવા તારા કૂળની પણ તું કેમ 62412 ३२तीनधी? // 74 // हिन्दी :- अरे पापी / अभी इस पररस्त्री की इच्छा करते हुए धर्म की चिंता क्यों नहीं करता है? अथवा अपने कुल की भी चिंता क्यों नहीं करता है?||७४|| 'मराठी:- अरे पापी आता परस्त्रीची कामना करतेवेळी तुला आपल्या धर्माची चिंता नाही? अथवा तुला तुझ्या कुळाचा पण विचार वेत नाही?||७४|| English - Then king Nal addressing him as a sinner askes him whether, he does'nt feel bad to ask or fight for somebody else's wife and, does'nt he think about his race and his pedigree. . शिक्षणीयोऽसि तन्मे त्व - मित्यसिं कम्पयन् करे। उदस्थाद् भूमिमाहत्य, ज्वलत्कोपानलो नलः // 75 // अन्याय :- तत् मे त्वं शिक्षणीयः असि इति करे असिं कम्पयन् ज्वलत्कोपानल: नल: भूमिं आहत्य उदस्थात् // 7 // - 74 Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.