________________ ANESHerestnewarsawarene श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् suwaersaurussessedhaNBRTNERS विवरणम् :- नल: अपितंकृष्णराजं आक्षिप्य ऊचे अवादीत्-किंरे। कुलस्य पांशन: कुलपांशन: तत्सम्बुद्धौ हेकुलपांशन कुलकलङ्क! त्वं पिशाचग्रस्त: पिशाचकी वातेन ग्रस्त: वातकी वा असि यद् मूढः मूर्खः इव विकत्थसे जल्पसि। आत्मानं श्लाघसे। // 72 // सरलार्य :- नलः अपि तं कृष्णराजं आक्षिप्य अवदत् किं रे। कुलकलङ्क। त्वं पिशाचवास्त: असिर वा वातवास्त: असि / यद मूर्खः इव आत्मानं श्लायसे / / 72 / / ગુજરાતી:- (તારે) નલરાજાએ પણ તેને તરછોડીને કહ્યું કે, અરે કુલકલક!તું કોઈક ભૂતાવળગાડવાળો, અથવાવાયુરોગવાળો બેભાન મૂર્ખ જણાય છે, કે જે આવો બકવાદ કરે છે. 72 1:- तबनलराजाने भी उसे कहा कि, अरे कुलकलंक | तुं किसी भूत से ग्रासित अथवा वायुरोग से बेभान मूर्ख लग रहा है, कि जो ऐसी बकवास कर रहा है // 72 // मसठी:- तेव्हां नलराजा त्याला म्हणाला की, अरे कुलकलंका। कावत् कोणत्या तरीभूताने वास्त किंवा वायुरोगाने बेभान झाला आहेस ? की, मूर्खाप्रमाणे आपली प्रौटी मिरवितोस. // 72 // English :- At this outburst of king Krishnaraj. Nal replied saying that, probably a ghost has overpowered him or he has got hypochondria (a type of disease) or he would'nt have spoken such rubbish. यदौर्भाग्यादभाग्यस्त्वं, दमयन्त्या वृतोऽसिन॥ हन्त सन्तप्यसे तत्किं, न तपस्तप्यसे पुनः॥७३॥ यत् दौर्भाग्यात् अभाग्य: त्वं दमयन्त्या न वृत: असि। हन्त / तत् किं सन्तप्यसे पुनः तपःन तप्यसे?॥७३॥ JabensumAROBAROSARDARPATRIOS P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust