________________ ARSHANPORTANASANTOSBOSI श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BizsndasenaseDRINKINoveda English - The pearl ornaments on the body seemed like the creeper (Maltilata) decked on her and the white saree on herbody seemed like the white sky with no clouds during the autumn season. लक्ष कटाक्षकोटीनां, कुर्वती मञ्च-भूभुजः॥ अब्धिवेलेव लहरी-शीकराणां - विशां पतीन् // 46 // अन्यय:- दिशां-पतीन् लहरीशीकराणां लक्षं कुर्वती अधिवेला इव मञ्चभूभुज: कटाक्षकोटीनां लक्षं कुर्वती दमयन्ती सभामण्डप समागमत् // 46 // शिखरणम् :- दिशां पतीन् दिक्पालान् लहरीणां तरक्षाणांशीकरा: तुषारकणा: लहरीशीकरा: तेषां लहरीशीकराणां तरतुषारकणानां लक्षं कुर्वती अब्धे: वेलाअधिवेलासमुद्रवेला श्वभुवं भुअन्तिभुज्जतेवाभूभुज: राजानः मञ्चस्था: भूभुज: मञ्चभूभुज: तानमञ्चभूभुज: मथस्थभूपतीन् मञ्चोपविष्टान राज्ञ:कटाक्षाणां कोटयः कटाक्षकोट्यः तासांकटाक्षकोटीनांकोटिकटाक्षाणां इत्यर्थः लक्षं कुर्वती कोटिकटाक्षः पश्यन्ती दमयन्ती मण्डपं समागमत् सरलार्थ :- यथा समुद्रवेला दिपतीन् लहरीशीकराणां लक्षं करोति तथैव मञ्चोपविष्टान् नृपान् कोटिकटाक्षाणां लक्षं कुर्वती दमयन्ती मण्डपं समागमत् // 46 // ગજરાતી:- મહાસાગરની વીર (વળ) મોજાંઓનાં જલકણો ફેંકીને જેમ દિગપતિઓને ચીપી ચીપીને મારે છે તેમ ખુરશીઓ પર બેઠેલા રાજાઓને પોતાના કોડોગણા કટાશો મારીને વધતી, જંદા हिन्दी महासागर का किनारा मोजों के जलकण फेंककर जैसे दिग्पतिओं को चीध चींधकर मारते है वैसे ही कुर्सीओ पर बैठे हुए राजा खुद के क्रोडो कटाक्ष मारकर बींधती,॥४६॥ मराठी :- ज्याप्रमाणे समुद्राचा तट लाटांच्या तुषार कणांनी दिक्पतींना लक्ष्य बनवितो. त्याप्रमाणे आपल्या कोटयवधी नेत्र कटाक्षांनी मंचावर बसलेल्या राजांना घायाळ करणारी दमयन्ती सभामंडपात आली. // 46 // 明明明明明明明骗骗骗骗骗骗骗骗骗骗