________________ ORPORAwarenes s श्रीजयशेखरमरिविरचितं श्रीनलदमयन्तीचरित्रम् SAPTaasaraswaragadise यान्त्यथाग्रे नदीं भैमी, स्फुलिङ्गायितवालुकाम् // अङ्गारीभूतपाषाणां, ददृशेऽग्रिवहामिव // 475 // अन्वय:- अथ अग्रे यान्ती भैमी स्फुलिङ्गायितदालुकाम् अङ्गारीभूतपाषाणाम् अग्निवहाम् इव नवीं ददृशे // 475 // विवरणम् :- अथ अग्रे पुरत: यान्ती गच्छन्ती भीमस्य अपत्यं स्त्री भैमी दमयन्ती स्फुलिङ्गाः इव आचरिता स्फुलिङ्गायिता वालुका यस्यांसास्फुलिङ्गायितवालुकातांस्फुलिङ्गायितवालुकाम् अग्रिकणायितवालुकांनअङ्गारा: अनजाराः। अनारा: अङ्गारा: भूताः अङ्गारीभूताः, अङ्गारीभूताः पाषाणा: यस्यां सा अङ्गारीभूतपाषाणा ताम् अजारीभूतपाषाणाम्, अग्निं वहति इति अग्निवहा ताम् अग्निवहाम् इव नवीं ववर्श इत्यर्थः॥४७॥ सरलार्थ :- अथ अवो गच्छन्ती दमयन्ती अग्निकणाथितवालुकाम आनारीभूतपाषाणाम् अग्निवहाम् इव नदीं ददर्श / / 405 / / ગજરાતી:- પછી આગળ ચાલતાં દમયંતીએ તણખાઓની પેઠે આચરણ કરતી રેતી જેમાં છે, તથા (ધગધગતા) અંગારારુપ પથ્થરો જેમાં છે, તથા જાણે અરિનો પ્રવાહ જેમાં વહેતો હોય એવી એક નદીને દીઠી.૪૭૫ા. जहिन्दी :- फिर आगे चलते हुई दमयन्ती ने चिनगारीयों के समान आचरण करती हुई बालु जिस में है, अंगारारुप बने हुऐ पत्थर जिसमें है, मानों अग्नि जिसमें प्रवाहित हो ऐसी एक नदी को देखा। // 475 // yमराठी:- मग पुढे चालतांना दमयंतीला जिच्यातील वाठिणग्याप्रमाणे उहते आहे व दगह रखरखीत अंगाराप्रमाणे (निरवान्याप्रमाणे) तापले आहेत. अशी जण अमीच्या प्रवाहालाच वाहून नेत असलेली कोरही ठणठणीत नदी दिसली. // 475 / / English :- As she walked on, she happened to see a river which was heated up by the scorching sun that it seemed like a river of fire, the sand around the shore also seemed like fire blazing on the shore and the rocks and pebbles seemed like coal burning in and around the river. And the river seemed like fire flowing down. TRomau r aupadosgodusersusandesprael P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust