________________ ReesaazedardPHOTo श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BARB A सतीव्रता पदापीय, ग्रीष्मश्रीरिव दुस्सहा॥ इति राक्षस्यदृश्याभूदिन्द्रजालकृतेव सा॥४७॥ अन्वय:- सतीव्रता इयं ग्रीष्मश्री: इव पदापि दुस्सहा इति सा राक्षसी इन्द्रजालकृता इव * अदृश्या अभूत् // 47 // विवरणम:- सत्याः व्रतम् श्व व्रतं यस्याः सा सतीव्रता इयं दमयन्ती ग्रीष्मस्य श्री: लक्ष्मी: ग्रीष्मश्री: ग्रीष्मलक्ष्मी: इव पदाचरणेन अपि दःखेन सहयते इति दुस्सहा इति सा राक्षसी इन्द्रस्यजालं इन्द्रजालम् / इन्द्रजालेन कृता इव इन्द्रजालकता इवन दृश्या अदृश्या अभूत् अभवत् // 47 // सरलार्थ :- सतीव्रता इवं वीष्मलक्ष्मी: इव चरणेन अपि दुस्सहा वर्तते इति सा राक्षसी इन्द्रजालकृता इव अश्या अभवत् // 474 / / ગુજરાતી:- સતીવતવાળી આ સ્ત્રીને તો શીબતુની પેઠે અડકવાનું પણ સહન ન થઈ શકે તેવું છે, એમ વિચારીને તે રાક્ષસી જાણે ઇંદ્રજલની બનાવટ હોય તેમ ત્યાંથી અદશ્ય થઈ ગઈ. l474o. हिन्दी:- सतीव्रतवाली इस स्त्री को तो ग्रीष्मऋतु के समान स्पर्श करना भी सहन नही हो सकता ऐसा सोचकर वह राक्षसी मान्गे इंद्रजाल की बनावट न हो। इसप्रकार वहाँ से अदृश्य हो गई // 474 / / मराठी:- सतीव्रत असलेल्या या स्त्रीला वीष्मऋतूप्रमाणे स्पर्श करणेसुद्धा सहन होत नाही, असा विचार करून ती राक्षसी जणु इन्द्रजाल करून उत्पन्न केल्याप्रमाणे अदृश्य झाली. // 474 // English :- The ogress taking this chaste Damyanti as the hot summer season that cannot be touched, dissapeared as though it was an illusion done through witchcraft.