________________ PROPargesepaPMSINHASANPNare श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् ARRANASNAPRASAdsengessette English :- When Nal sees that his pleasant words are not playing the trick, he then speals out, on the . pretext to save Damyanti. . हरे तीव्रक्षुधाक्षाम: किश्चित् चेतयसेन चेत् // मुश्चैतां तर्हि मां भुझ्व पतितोऽस्मि तवाग्रतः॥७७३।। अन्वयः- हेहरे। तीव्रक्षुधाक्षाम: त्वं किश्चित् न चेतयसे चेत् तर्हि एतां मुश्चा मां भुझ्वा अहं तव अग्रत: पतित: अस्मि // 773 // विवरणम्:- हेहरे। हे सिंहा तीव्रा चासौ क्षुधा च तीव्रक्षुधा। तीव्रक्षुधया क्षाम: तीव्रक्षुधाक्षाम: तीव्रतरबुभुक्षाकृश: त्वं किञ्चित् न चेतयसेन विचारयसि तर्हि एताम् अबलां मुश्च / मांभुव भक्षय। अहं तव अग्रतः पुरत: पतित: अस्मि // 773 // सरलार्थ:- हे सिंहा तीव्रतरक्षुषया व्याकुल: त्वं यदि न चेतवसे तर्हि एतामबलां मुञ्च। मां भुपवा अहं तव पुरत: पतितः अस्मि / / 773|| ગુજરાતી - હે સિંહ અત્યંત કૃપાથી ક્ષીણ થયેલા એવાતને જ્યારે કંઈ વિચાર થતો નથી, તો આદમયંતીને તું છોડી દે અને મારું ARUIR!ातारी पासेई ५.यो छु.॥७७॥ 卐 हिन्दी :- "हे सिंहा तीव्र क्षुधा से व्याकुल तुझे जब कुछ भी विचार नही होता है, तो इस दमयंती को छोड़ दे और मेरा भक्षण कर। - मैं तेरे पास ही पड़ा हूँ।"||७७३॥ मराठी :- "हे सिंहा अतिशय भुकेने क्षीण झाल्यामुळे त् जर काही विचार करीत नसशील तर त् दमयंतीला सोडून दे व मला खा. हा मी तुझ्यापुढे पडलो आहे. "I|G73|| 3 English :- He tells the lion that he has no brains to think, when he is captured by hunger, so he asks him to cast away the thought of devouring her and have him instead. 听听听听听听听听听听听听听听听听