________________ YA OstessoreesBERIAPRINov श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AwardusandasensusandseasuT ગુજરાતી:- એવામાં બીજા ભીલો (માં આવીને) એમનોરથ ઉપાડી ગયા, કેમકે તે વખતે નસીબ અવળું હોય તે વખતે પુરૂષનું . पातन |No? // 23 // हिन्दी :- तभी दूसरे भिल्ल (वहाँ आके) उन का रथ ले गये, क्योंकि जिस समय किस्मत प्रतिकूल होती है उस समय आदमी का पुरुषार्थ क्या कर सकता है? // 231 // मराठी :- तेव्हा काही भिल्ल (तिथे येऊन) त्याचा रथ घेऊन गेले, कारण की ज्या वेळेला भाग्य अनुकूल नसते त्या वेळी त्या * पुरुषाचा पुरुषार्थ तरी काय करू शकणार||२३|| English :- At this the other Bhills arrived there and took away the chariot. What can a man's valour and energy do when the goddess of destiny is not smiling upon him ? 影听听听听听听听听听听听听分明 तत्रारण्येऽभ्रमद् भैम्या:, पाणिमादाय पाणिना॥ पाणिग्रहमहं तस्याः, स्मारयन्निव नैषधिः // 232 // अन्जय :- तस्याः पाणिग्रहमहं स्मारयन् इव नैषधि: पाणिना भैम्या: पाणिम् आदाय तत्र अरण्ये अनमत् / / 232 // विवरणम् :- तस्या: दमयन्त्याः पाणे: ग्रहः पाणिग्रहः पाणिग्रहस्य महः उत्सवः पाणिग्रहमहः तं पाणिग्रहमहं स्मारयन् विवाहमहस्य स्मरणं कारयन् इव निषषस्य अपत्यं पुमान् नैवधि: नल: पाणिना हस्तेन भैम्या: भीमस्य अपत्यं स्त्री भैमी तस्याः भैम्या: दमयन्त्याः पाणिं हस्तम् आदाय गृहीत्वा तत्र तस्मिन् अरण्ये अभ्रमत् // 232 // सरलार्थ :- दमयन्त्याः विवाहमहोत्सवं स्मारवन इव नलनृपः हस्तेन दमयन्त्याः हस्तं गृहीत्वा तस्मिन् अरण्ये अभ्रमत् / / 232 // ગજરાતી:- પછી તેણીના પાણિગ્રહણના (વિવાહના) મહોત્સવને જાણે યાદ કરાવતો હોય તેમ પોતાના હાથમાં દમયંતીનો હાથ પકડીને નલરાતે વનમાં ભ્રમણ કરવા લાગ્યો. ૨૩રા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust