SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ YA OstessoreesBERIAPRINov श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् AwardusandasensusandseasuT ગુજરાતી:- એવામાં બીજા ભીલો (માં આવીને) એમનોરથ ઉપાડી ગયા, કેમકે તે વખતે નસીબ અવળું હોય તે વખતે પુરૂષનું . पातन |No? // 23 // हिन्दी :- तभी दूसरे भिल्ल (वहाँ आके) उन का रथ ले गये, क्योंकि जिस समय किस्मत प्रतिकूल होती है उस समय आदमी का पुरुषार्थ क्या कर सकता है? // 231 // मराठी :- तेव्हा काही भिल्ल (तिथे येऊन) त्याचा रथ घेऊन गेले, कारण की ज्या वेळेला भाग्य अनुकूल नसते त्या वेळी त्या * पुरुषाचा पुरुषार्थ तरी काय करू शकणार||२३|| English :- At this the other Bhills arrived there and took away the chariot. What can a man's valour and energy do when the goddess of destiny is not smiling upon him ? 影听听听听听听听听听听听听分明 तत्रारण्येऽभ्रमद् भैम्या:, पाणिमादाय पाणिना॥ पाणिग्रहमहं तस्याः, स्मारयन्निव नैषधिः // 232 // अन्जय :- तस्याः पाणिग्रहमहं स्मारयन् इव नैषधि: पाणिना भैम्या: पाणिम् आदाय तत्र अरण्ये अनमत् / / 232 // विवरणम् :- तस्या: दमयन्त्याः पाणे: ग्रहः पाणिग्रहः पाणिग्रहस्य महः उत्सवः पाणिग्रहमहः तं पाणिग्रहमहं स्मारयन् विवाहमहस्य स्मरणं कारयन् इव निषषस्य अपत्यं पुमान् नैवधि: नल: पाणिना हस्तेन भैम्या: भीमस्य अपत्यं स्त्री भैमी तस्याः भैम्या: दमयन्त्याः पाणिं हस्तम् आदाय गृहीत्वा तत्र तस्मिन् अरण्ये अभ्रमत् // 232 // सरलार्थ :- दमयन्त्याः विवाहमहोत्सवं स्मारवन इव नलनृपः हस्तेन दमयन्त्याः हस्तं गृहीत्वा तस्मिन् अरण्ये अभ्रमत् / / 232 // ગજરાતી:- પછી તેણીના પાણિગ્રહણના (વિવાહના) મહોત્સવને જાણે યાદ કરાવતો હોય તેમ પોતાના હાથમાં દમયંતીનો હાથ પકડીને નલરાતે વનમાં ભ્રમણ કરવા લાગ્યો. ૨૩રા PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036462
Book TitleNal Damayanti Charitrayam
Original Sutra AuthorN/A
AuthorJayshekharsuri, Sarvodaysagar
PublisherCharitraratna Foundation Charitable Trust
Publication Year
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy