________________ स्क sapan HowsinhesteerNeBARENDRA श्रीजयशेखरसूरिविरचितं श्रीनलषमयन्तीणरित्रम् ARRRINTENANTRIPAT वरणम् :- तौ जाया च पतिश्च दम्पती। पतिपत्न्यौ नलदमयन्त्यौ जय इति वादा: जयवादा: जयवादानां रवा: ध्वनय: जयवादरवा: . जयवादरवान् आरूढौ जयवादरवारूढौ परित्यक्त: रथ: याभ्यां तौ परित्यक्तरथौरथविहीनौ अपि तेषां भिल्लानाम् पदानां * पश्चात् इति अनुपदं पृष्ठतः एव दूरे जग्मतुः ययतः अगच्छताम् // 230 // सरलार्थ :- तौ च दम्पती नलदमयन्त्यौ जयजयवादरवारूढौ रथविहीनी अपि तेषां भिल्लानाम् अनुपदं ट्रे अगच्छताम् / / 230 / / ગુજરાતી:- પછી તે બન્ને સ્ત્રીભરથાર, (જાણે) જયજયકાર પર આરુઢ થઈ રથનો પણ ત્યાગ કરીને ઘણે દૂર સુધી તે ભીલોની પાછળ ચાલ્યા ગયા..૨૩૦ हिन्दी :- फिर वे दोनों जयवाद के शब्द पर आरूढ होकर, रथ को त्याग कर बहुत दूर तक उन भिल्लके पीछे पीछे चले गये॥२३०॥ मराठी:- नंतर ते दोघे जयवादाच्या शब्दांवर आरूढ होऊन, रथाचा त्याग करून खूप दूरवर त्या भिल्लांच्या मागे मागे गेले. FEEEEEEEEEEEEEEEEEEEEEEBEY English :- Then they left the chariot and mounted the chariot of the words of victory (Jai, Jai ...) and followed the Bhills for quiet a distance. इतो भिल्लान्तरैस्तस्य, जहे सांयात्रिको रथः॥ प्रतिकूले विधौ कुर्यात्, पौरुषं पुरुषस्य किम् // 231 // अन्वय :- इत: भिल्लान्तरः तस्य सांयात्रिक: रथ: जहे विधौ प्रतिकूले पुरुषस्य पौरुषं किम् कुर्यात्? // 23 // विवरणम् :- इत: अन्ये भिल्ला: भिल्लान्तराणि तैः भिल्लान्तरैः अन्यैः भिल्लैः तस्य संयात्रा प्रयोजनं यस्य सः सांयात्रिक: रथ: स्यन्दन: जहे अहियत / विधौ भाग्ये प्रतिकूले सति पुरुषस्य पौरुषं पुरुषत्वं किम् कुर्यात् // 23 // सरलार्थ :- इतः भिल्लान्तरैः तस्व नलस्य सांदात्रिक: रथ: जहे। दैवे प्रतिक्ले सति पुरुषस्व पौरुषं किं कुर्यात् // 231 // Posteliserloversiesasterased 204 ARORISSARDARASARMINSPIRINE