________________ SINGSessantasangashare भीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् 8 8SPSISASARASHASABRDalite arr हिन्दी:- मेघोंसे आच्छादित आकाश ऐसा लग रहा था मानोश्याम रंग की पहनी हो। बहुत समय तक गडगडाहट करते हुए बादल मानो अपना बरसना लोगों को कह नहीं रहे हो॥९२७|| हद मराठी:- मेघाच्छादित दिवसांनी जण आकाशाला नील वस्त्राने झाक्न टाकगारा व गईगडाच्या दहाण्याने चिरकालपर्वत वृष्टि होईल. असेच जण सांगत असलेला वर्षाऋत् चोहोकहह्न अवतीर्ण झाला. // 927 / / English :- The monsoon chouds had patched up the sky, which seemed as though, the sky had wom a blue-black coloured saree. For quiet some time the rain gnarled in the sky, which seemed, as thouh, the clouds wanted its showers to be identified and know. क्षीरोज्ज्वलजलासारैस्तन्वन्निव निजं यशः॥ भुवं नवाङ्करैरात्मसङ्गगात् पुलकयन्निव // 928 // र अन्वयः- क्षीरोज्ज्वल जलासारैः निजं यश: तन्वन् इव, आत्मसङ्गगात् भुवं नवाङ्खरैः पुलकथन इथ.... वाराषः // 928 // विवरणम:- मीरवत उज्ज्वला: क्षीरोज्ज्वला:। क्षीरोज्ज्वलाश्च ते जलासाराश्च क्षीरोज्ज्वलजलासाराः, तैः क्षीरोज्ज्वल जलासारैः दुग्धवत् उज्ज्वलाभिजलधाराभिः स्वं निजं यश: तन्वन् विस्तारयन् श्व (इमा: जलधारा: नकिन्तु वरात्रस्य उज्ज्वलं यश: इव इति निवेदयन्) तथा आत्मन: संगात् आत्मसंगात् नवाश्च ते अकराच नवापुरा: तै: नवापुरैः भुवं पुलकपन पुलकितां कुर्वन् इव....वर्षारात्र: अवतीर्णः॥९२८॥ 卐 सरलार्थ:- दुग्यवत् उज्ज्वलाभिः जलपाराभिः स्त यश: तन्वन् इव तथा आत्मसंगात नवाहुरेः भुवं पुलकितां कुर्वन इव.... वर्षारात्रः // 928 // 3 ગુજરાતી:- દૂધ સરખાં ઉજજવલ જલકણ છે જાણે પોતાનો યશ વિસ્તારતો હોય!નવા અંકુરાઓ વડે પોતાના સમાગમથી પૃથ્વીને જાણે રોમાંચિત કરતો હોય એવો વર્ષા ઋતુની રાત્રિનો સમય આવ્યો HOMEMADASANJEEngs