________________ ORDSMA RAgodepar श्रीजयशंग्वरमणिविरचितं श्रीनलदमयन्तीचरित्रम Boundeddapadle हिन्दी :- अब वह 'धन्य' तो हमेशां जंगल में अपनी भैंसो को चराता था, क्यों कि चरवाहों की जीवनपर्यंत यही आजीविका होती है। // 926 // मराठी:- आता तो 'पन्य' नेहमी जंगलात स्वत:च्या म्हशी चारत होता, कारण म्हशी चारणे हाच गवळ्यांचा जन्मभराचा चंदा (उपजीविकाचे साधन) आहे.||९२६॥ English:- Dhany used to always take his buffuwes to graze inthe forests as this was the only type of. means of livelihood, for a shepherd, till he is alive. 'कुर्वन् द्यां दुर्दिनीलोत्तरीयेणावृतामिय।. ... गर्जिव्याजाच्चिरापातं लोके सम्भाषयन्निव // 927 // . अन्वयः- दुर्दिनैः धां नीलोत्तरीयेण आवृतामिव कुर्वन्, गर्जिव्याजात लोके चिरापातं सम्भाषयन् इव .... वर्षारात्र: समन्ततः अवतीर्णः // 927 // पदविवरणम्:- मेघच्छन्नैः दिनैः दुर्दिनैः (मेघच्छन्नेऽलि दुर्दिनमा) धाम आकाशं नीलं च तद् उत्तरीयं च नीलोत्तरीयं तेन नीलोत्तरीयेण आवृताम् अच्छादितामिव कुर्वन् तथा गर्जिव्याजात् गर्जनमिषात् लोके आत्मन: चिरं चिरकाल आपात: आपतनं चिरापात:,तं चिरापातंचिरकालं यावत् आसमन्तात् पतनं सम्भाषयन् कथयन् इव (गर्जनमिषाव चिरकालं वृष्टिर्भाविष्यति इति सूचयन हद.... वरात्र: अवतीर्णः // 927 // पसरलार्थ:- मेघाच्छादितः दिनेः आकाशं नीलोत्तरीयेण आच्छादयन् इव गर्जनमिषात् च चिरकालं वृष्टिः भविष्यति, इति आवेदयन् इव..... वर्षांरात्रः समन्ततः अवतीर्णः / / 927|| ગજરાતી:- મેઘથી છવાયેલું આકાશ એવું લાગતું હતું, જાણે શયામ રંગની સાડી પહેરી હોય. ગડગડાટ કરતા વાદળો પોતાના આગમનની છડી પોકારતા હતા. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust