________________ def ROPossessengesode श्रीजयशेखरसूरिविरचितं श्रीनलंदमयन्तीचरित्रम् WATANTRASReserwecausewasan सरलार्थ:- भूद: आकाशे प्रतिध्वनिं श्रुत्वा मां किं ब्रवीचि? असौ अहम् उपैमि / इत्युक्त्वा सा वेगेन प्रधावति // 732|| 5 ગુજરાતી:-વળી આકાશમાં તેનો પડઘો સાંભળીને, “મને શું કહો છો? આહું આવું છું.' એમ કહીને દમયંતી એકદમ દોડવા માટે छ.॥७३२॥ हिन्दी:- फिर आकाश में प्रतिध्वनि सुनकर कहने लगी, "क्या कह रहे हो? मै आती हूँ।' और वह एकदम दौडने लगी। // 73 // मराठी:- मग आकाशात त्याचा प्रतिध्वनी ऐक्न, "काय म्हणता? मी येत आहे," असे म्हणून ती दमयंती एकदम पावू लागली. ||732 // English :- Then she suddenly heard a sympathetic resonance coming from the sky, which said that he is coming to her, to rescue her from her sad plight. Having heard this reverberation she began to run helter-skelter in search of the voice. 骗骗骗骗骗骗骗骗骗骗骗喝骗骗骗骗骗 गान्धारोऽवददार्येऽसौ प्रतिश्रुभीमजा जवात् // स्थित्वाऽऽहासौ प्रतिश्रुत् किं गान्धारोऽभिदधेऽथ किम् / / 733 // अन्वयः- गान्धारः अवदत् - आर्ये! असौ प्रतिश्रुत् अस्तिा भीमजा जवात् स्थित्वा आह - किम् असौ प्रतिश्रुत् / गान्धार: अभिदधे . * अथ किम् / / 733 // विवरणम्:- गान्धारः अवदत् - अवोचत् - आर्ये। असौ प्रतिश्रुत प्रतिध्वति: अस्ति। तदाभीमात् जायतेऽसौभीमजा दमयन्तीजवात् झटिति स्थित्वा आह - ब्रवीति - किम् असौ प्रतिश्रुत् प्रतिध्वनि: अस्ति? तदागान्धारः अभिदधे- अभाषत - अथ किम् // 733 // सरलार्थ:- गान्धारः अवदत् - आर्ये! असौ प्रतिप्वनिः अस्ति। इति श्रुत्वा दमवन्ती झटिति स्थित्वा अब्रवीत् - किम् असौ प्रतिध्वनिः? गान्धारः वदतिअथ किम् / / 733 // H म AH